________________
Shin Maha
Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shet Kalassarsur Gyanmandir
शवंजय
मादा
॥॥
घिवीचिवत् ॥ एष्यति मूर्ती सर्वेऽपि । गजसिंहनरोरगाः ॥ ५ ॥ प्रासादाः कुटिमान्याशु । पतिष्यति सन्नरूहाः॥ शैलोऽपि च विधा नावी । दक्षिणोत्तरखंमतः॥ १ ॥ विना वजं जाव च । तत्पत्नी च परे नराः॥ विचेतना नविष्यति । लुम्तो विगतासुवत् ॥ ५॥त. थास्थितं जन वीक्ष्य । कपर्दी वजवोधितः ॥ दधलं करे धास्य-त्यसुरं तर्जयन नृशं॥५३॥ विच्यन् पूर्वकपर्दी ज्ञकू। नंष्ठा पायोनिस्तटे ।। चंप्रन्नासक्षेत्रांतः। स्यास्यत्यपरनामन्नत ॥ एच॥ ततो जनं बोधयितु-मादिमूविनोरिति । अधिष्टातन वजगुरु-ाहरिष्यति सामगीः॥ ५ ॥ जावडानीतबिंब तु । प्रासादांतर्निषीदतु ॥ विवेनानेन सहिता। नवंतश्चात्र सुस्थिताः ॥ ५६ ॥ आदौ नतिः स्नात्रपूजे । ध्वजारात्रिकमंगलं ॥ विधाय मुख्यनाथेऽस्मिस्ततोऽप्यस्मिन् करिष्यते ।। ५७ ॥ अस्यैव मुख्यनाथस्य । नवत्वाझा सदा स्थिरा ॥ इहग्रीतिन्निदो नूयात् । कपर्दी मूईनेदकः ॥ ५॥ शुनोदर्कामिमामाज्ञां । दत्वा वजो गुरुः सुरान् ॥ सुस्थान कर्ता करिष्यति । तेऽपि लोकान प्रमोदिनः ॥ ५ ॥ ततो जयजयारावपूर्वमंगलनिःस्वनैः ॥ प्रतिष्टाया महस्तत्र । नावी प्रकटदैवतः ॥ ६॥ गुरौ या नक्तिरर्चा
॥२२॥
For Private And Personal use only