________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
शत्रंजय
॥
५॥
नूपालान्। पुर्जयाः परवादिन्निः ॥ विलुप्य शासनान्यन्या-न्यात्मधर्म जगत्यपि ॥ स्था-1 माहा पयंतो ग्रसिष्यति । तीर्थानि सकलान्यपि शास्तश्च लब्धिसंपन्नः। सर्वदेवमयो गुरुः॥शशिगवांबुधिशशी। सूरिावी धनेश्वरः ॥शासोऽनेकतपसा पुण्यो । वजन्तीपुरनायकं ॥ शिलादित्यं जिनमते । बोधयिष्यति पावने || || निर्वास्य मंडलाहौशन् । शिलादित्येन सरिराट् ॥ कारयिष्यति तीर्थेषु । शांतिकं चैत्यसंचयं ॥ ५ ॥ सप्तसप्ततिमब्दानामतिकम्य चतःहाती ॥ विकमार्काविलादित्यो नविता धर्मवृहिकृत् ॥ ६ ॥ ततः कुमारपालस्तु । बाहमो वस्तुपालकः ॥ समराद्यानविष्यति । शासनेऽस्मिन् प्रत्नावकाः॥७॥ जपा म्लेडा नविष्यति । व्यलुब्धाश्च मंत्रिणः॥ निजाचारपरिभ्रष्टा । लोकाः प्रायोऽन्यवं. चकाः ॥ ॥ गीतार्था लिंगिनः केचित् । केचिदाचारवर्जिताः॥ सावरा अपविद्यासु । विद्यासु न च नाविनः ॥ ए ॥ ततो मनिवृतेरब्द-शतेष्वेकोनविंशतौ ॥ चतुर्दशसु याते- ॥२५॥
(म्लेवनंदनः॥ एचैत्राष्टम्यां नृपो विष्टौ । पाटलीपुत्रपत्तने ॥ नावी कल्किचतुर्वक्त्र-रुश्नामत्रयान्वितः ॥ १ ॥ ॥ तदा च मथुरापुर्य-कस्मान्मुशलिकृष्णयोः
१०४
For Private And Personal use only