________________
Shun Mahavir Jain Aradhana Kendra
Acharya Shin
Gananda
शत्रंजय
माहाण
॥५०॥
पारेने हृदि तां स्मरन् ॥ १ ॥ इतश्च रावणो विद्या-धरैः खरमुखैर्वृतः॥ सुग्रीवेणापि वै- ताढ्ये । जेतुं शक्रमथाचलत् ॥ ४२ ॥ अथानर्च जिनं रेवा-तीरे तझारिवारिजैः॥ दशाननो रत्वपीठे । स्थापयित्वातिनक्तिमान ॥ ३ ॥ ततो ध्याननिलीनस्य । दशास्यस्य कणादपि ॥ अकस्माक्षरिपूरेण । जिनपूजा व्युदस्यत ॥ ४ ॥ क्रुऽअ दशमौलौ शक् । कश्चिहिद्याधरोऽवदत् ॥ स्वामिन्माहिष्मतीनाथः । सहस्रांशुर्जलप्लुतौ ॥ ४५ ॥ संरोधाधारिणो मोक्षादपि ते क्रोधकारणं ॥ अस्त्यात्मरतनपालैः । स्त्रीनिश्च श्रितसनिधिः ॥ ४६॥ ॥ श्रत्वा तत्कुपितो मंक्षु । राक्षसांस्तऊयाय सः ॥ प्रजिघाय द्रुतास्तेना-जग्मुस्ते चोपरावणं ॥ ॥ ७ ॥ रावणोऽपि स्वयं गत्वा । सहस्रांशुं बलेन सः ॥ जित्वानयामास निज-शिविरे तुमुलोधुरे ।। ४७ ॥ यावद् हृष्टः सन्नायां स । निषप्लस्तावदंबरात् ।। तत्रायातो मुनिः कश्चिज्ञवणेन च पूजितः ॥ भए ।। मत्सूनुरयमित्युक्ते । मुनिना शतवाहुना ॥ तं मुमोच दशा- स्यः श्राक् । जग्राह च स तु व्रतं ॥५०॥
ततो नारदवाक्येन । मरुत्तनृपतेः ऋतुं ॥ हिंसामयं दयाशीलो । दशकंगे न्यवारयत्
६॥
For Private And Personal use only