________________
San Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagar Gyanmandir
www.kobatirtm.org
माहा
शत्रंजय
J ॥५॥
नं । वाली किंचिदपीयत् ॥ ३० ॥ रावणः संकुचजात्रो । वमधुधिरपंकिलः ॥ तदैव दीनव- श्वं । रावयन् विरराम सः ॥ ३१ ॥ तस्य चारटनं दीनं । श्रुत्वा वाली कृपापरः॥ विररामाशु मत्कर्म । शिक्षामात्रं न तु क्रुधा ॥३२॥ निःसृत्य दशकंगोऽपि । कमयित्वा च वालिनं ॥ नरतेशकृते चैत्ये । जगाम जिनमचितुं ॥ ३३ ॥ सांतःपुरो जिनं नक्त्या । पूजयामास सोऽष्टया ॥ समाकृष्य स्नसातंत्री-र्भुजवीणामवादयत् ॥ ३० ॥ धरणेश्च तदायात-स्तनक्याहृष्टमानसः ॥ अहगान गृगतं तं । व्याजहार वरं वृणु ॥ ३५ ॥ अर्हत्सु नक्तिरेवास्तु । ममेत्युक्ते स रहसे ॥ अमोघविजयां शक्तिं । दत्वा विद्याश्च निर्ययौ ॥ ३६ ॥ तीर्थनाथानमस्कृत्य । नित्यालोकपुरे गतः ॥ व्युह्य रत्नावली संका-माजगाम च रावणः॥ ३७॥ आसाद्य केवलं वाली । घातिकर्मयादथ ॥ सुरासुरैः कृतोपास्तिः । पदमव्ययमासदत् ॥ ॥ ३० ॥ विद्यानुज्ज्वलनशिख-सुतां तारानियां वरां ॥ साहसगत्यर्यमानां । सुग्रीवः परि- जीतवान् ॥ ३९ ॥ तारायां रममाणस्य । सुग्रीवस्य बन्नूवतुः॥शवंगदजयानंदा-जिधानी तनयौ वरौ ॥ ४० ॥ स साहसगतिस्तारा-वंचितो हिमवजिरौ । गत्वा साधयितुं विद्याः ।
५
॥
४
For Private And Personal use only