________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय हैतं परं कंचि-दनमंतं च वालिनं ॥ श्रुत्वा महता सैन्येन । दशास्योऽप्यन्यषेणयत् ॥ ३०॥ माहाण
युध्ध्वास्त्रैर्वहुन्निाली । प्रक्षिप्य करकोटरे ॥ सचंहासं लंकेशं । बभ्राम चतुरार्णवीं ॥१॥ ॥५४॥ मुक्त्वा च रावणं सद्यो। वाली वैराग्यमालितः ॥ स्वराज्ये न्यस्य सुग्रीवं । प्रव्रज्यामाददे
स्वयं ॥ २२ ॥ सुग्रीवो दशकंगय । श्रीप्रनां प्रददौ तदा ॥ चंदरमि वालिपुत्रं । यौवराज्ये न्यवेशयत् ॥ २३ ॥ वैताढ्याझै रत्नवती-मुछोटु चलितस्य खे ॥ चस्खले रावणस्याष्टा-पदो यानमन्यदा ॥ २४ ॥ यानस्खलनहेतुं स । मार्गयस्तत्र वालिनं ॥ प्रतिमास्थं स्तंन्नमिव । निश्चलं पश्यतिस्म च ॥ २५ ।। अद्याप्यसौ मयि क्रोधी । दलन व्रतवेषनृत् ॥ सशैलमेनं तदहो । केप्स्यामि लवणांबुधौ ॥ २६ ॥
इत्युक्त्वा रावणः पृथ्वी । विदार्याधो गिरेरथ ।। प्रविश्यास्मरदस्मेर-स्मयो विद्याः सह-" का स्रशः ॥ २७ ॥ त्रुटत्रुटद्ग्रावसंधि । ऊलतविति सागरं ॥ नन्नांतनूतसंन्नार-मुद्दधार स प- ॥४॥
वतं ॥ ॥ श्राः कथं मयि मात्सर्या-दयं तीविनाशकृत् ।। निःसंगोऽप्यस्य शिक्षायै । दर्शयामि बलं मनाक् ॥ शए । ध्यात्वेति वामचरणां-गुष्टाग्रेण मुनीश्वरः ॥ अष्टापदार्मू
म
For Private And Personal use only