________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
॥५२॥
DON
H
पिकीग-मत्रमंबुचकालतः ॥०॥ चतुःशरणमुच्चार्या-टादशाहपद त्यजन् । मिथ्या
माहा दुःकृतमाधाय । जंतुजातिषु च त्रिधा ॥१॥ स्मरन् पंचपरमेष्टि-नमस्कारं सुनावनः ॥ यावन्मुमूर्षुः पातेन । व्यवहार्यस्ति सोबुधौ ।। ५ ।। युग्मं॥ तावत्कुतोऽपि पालाश-कुसुमानमुखः शकः ॥ तमालनीलः सहसा-येत्य मानुषवाग जगौ ॥ ३ ॥ अमितममुं मृत्य। व्यवहारिस्त्यज त्यज ॥ जीवितोपायमेतेषां । शृणु मध्चनादरी ॥ ४ ॥ मा मां शुकं तुम जानंतु । शकुंत कोमलत्विषं ॥ अहमत्र नगस्यास्या-धिष्टाता देवताग्रणीः ॥ ५ ॥ गदित जीवितोपायं । निषेई मरणाचवः॥ समायातोऽस्मि ततस्मा-उपायं शणुताखिल ॥ ६॥ युष्मास्वेको निजं मृत्यु-मंगीकृत्य प्रयात्विद ॥ तीवधि पर्वते प्रौञ्चैः। साहसी कृपयान्वितः ॥ ७॥ तत्र गत्वा च नारंमा-नुकाप्य खलू पक्षिसः॥ तहातेन च सर्वेषां । जीवितं प्रददातु सः ॥ ॥
॥४ ॥ एवमीश्वरदत्तोऽय । श्रुत्वा तहाक्यमादरात् ॥ पप्रच सकलान लोकान् । तत्र यानार्थ१ अष्टादशपापस्थानानि.
For Private And Personal use only