________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
माहाण
५४३॥
जय मुत्सुकः ।। Gए ॥ प्रदर्यमाने लोने च । नीमसेनो गतत्रपः ॥ दीनारदातमर्थित्वा । ती-
ब्धिं पर्वतं ययौ ॥ ७ ॥ तेनोनापितलारंग-पक्षप्रोजूतवायुना ॥ प्रवालावसंमुक्ता । कणात्सा नौरथाचलत् ॥ ॥ अथ तत्र गिरौ नीम-सेनो मनसि चिंतयन् ॥ जीवितोपाय
मैतिष्ट । पटिष्टवचनं शुकं ॥ ए॥ दृष्ट्वा तं स शुकं प्रोचे । महापुण्य ममाप्यहा || तो म निर्गमनोपायं । वद त्वं तरणेरिव । ए३ ॥ श्रुत्वेति स शुकः प्राह । जीमसेन जले पत ॥
मत्स्यास्त्वां तु गलिष्यति । व्रजिष्यति तटोन्मुखं ॥ ए४ ॥ फूत्कारं च यदा कुर्यु-स्तदेमामौषधीं कुतं । प्रतेपेर्गलके तेषां । यथा स्याध्विरं महत || ए ॥ तश्राजूतेऽत्र मकरे । निःसृत्य त्वं तटे नवेः । एवं ते जीवितोपायो । नान्यथा तु कदाचन ॥ ६ ॥ शुकेनेति तदा प्रोक्त। जीमसेनोऽतिसादसी॥ तत्कृत्वा प्राप सपदि । सैंहलं तटमुटः ॥ ॥ जत्वा स्वस्थोऽय वेलायां । पर्यटन सलिलाशयान् ॥ वृक्षांश्च वीक्ष्य सलिलं । पपौ विश्राममाप्तवान ॥ ए॥जीमसेनस्ततः कांचि-दिशमाश्रित्य निःसृतः॥ गव्यूतीः कियतीः क्रांत्वा । पुरो
१ प्रवहणस्येव,
॥५४॥
For Private And Personal use only