________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय पश्यविभिनं ॥ ए ॥ तस्मै मुनिवरायैष । नमस्कारं चकार च ॥ आशी:पुरस्सरं नी- मादा०
म-मुवाच च मुनिर्मुदा ॥ १०० ॥ । ५४४॥ कस्त्वं नो किं च गहने । विपिनेऽस्मिन् वजनसि ।। दृश्यसे पुखित श्च । स्वस्यो न
व वदस्व तत् ॥१॥ प्रोतस्तचसा नीम-सेनोऽवददिदं वचः ।। मुने किं कथयाम्यद्य । मं. दनाग्योऽस्मि सर्वथा ॥२॥ वतते येऽत्र संसारे।महाकुःखपरा नराः ।। अन्नाग्या गतसौना
ग्या-स्तेषामाद्योऽस्मि चिंत्यतां ॥ ३॥ यत्र यामि यदर्थं तु । तत्र तत्रैव सिद्ध्यति ॥ समुझे Hosपि न पानीयं । गते मयि पिपासिते ॥ ४॥ न फलानि तरोलके । न पानीयं नदीशते ॥
न रत्नं रोहणा च । मंदनाग्ये गते मयि ॥ ५॥ न मे नाता न मे माता। न कांता न पिता मम ॥ परमस्मि न शक्तोऽपि । कर्नु तूदरपूरणं ॥ ६ ॥ समाकण्येति मुनिराट् । तस्योचे। दैन्यत्नाजिनः ॥ मायागारः सुधासार-प्रतिम प्रति तं वचः॥७॥ अहो त्वं मा विषादाय | ॥५४॥ लव त्यज परानवान् । मयि लब्धे मुनीशेऽय । दारिद्य ते गतं ध्रुवं ।। । परोपकारं स.
कर्नु वयमितस्ततः॥ विचरामो न च स्वार्थ । किमर्थं दुःखवानसि ।। ए॥ यत्तपेन
For Private And Personal use only