________________
Shin Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagar Gyanmandir
www.kobatirtm.org
शानंजय
॥५४॥
पनो नित्यं । दद्याद्यजलदो जलं ॥ यट् माः फलवंतश्च । सुधावर्षी च यवशी ॥ १० ॥
य माहा चंदनतरूत्पति-पाति मलयानिलः ॥ यमंतेऽत्र सुजना-स्तत्परोपकृतिकृते ॥११॥ युग्मं ॥ हीपेऽत्र सिंहले श्रेष्टे । समेदि त्वं मया सह ॥ रत्नखानेर्यथा तत्र । ददे रखानि ते सुखात् १॥ इति श्रुत्वा नीमसेन-स्तेन साई चचाल च ॥ प्रायेण मुनिवेषो हि । विश्वासाय शरीरिणां ॥ १३ ॥ दीनारशतपाथेयं । पधि कृत्वा कियहिनैः ॥ प्रापतू रखखानि तौ । प्रमोद कलिताशयौ ॥ १५ ॥ अथ कृष्णचतुर्दश्यां । जीमसेनं स तापसः ॥ प्रक्षिप्य खानिमध्ये तं । रवान्याकर्षयद् हुतं ॥ १५ ॥ नीत्वाथ तस्माश्वानि । बित्वा रज्जु च तापसः ॥ अधिष्टातृसुरायैनं । खानिमध्येऽक्षिपदणात् ॥ १६ ॥ तं दत्वा नीमसेनाख्यं । पूजापुरुषमुत्सुकः । प्रचचालाय स मुनि-स्विदमी पुनरन्यतः ॥ १७ ॥ ततः स जीमसेनोऽपि । वमन खानावि-2 तस्ततः ॥ ददर्श पुरुष केचित् । कशमत्यंतपीमितं ॥ १०॥ सकृपः सोऽपि तंजीम-मालो- ५ क्यावददित्यष। किमायातोऽसि वत्स स्व-मत्रांतकमुखोपमे ॥१॥ त्वमप्यमिव प्रायः। पापिना किं तपस्विना ॥ रत्नानां लोनमुहिश्य । नियतं विप्रतारितः ॥२०॥ एवमेवैतदि
॥
For Private And Personal use only