________________
Acharya Sh
atasagar
Gyantander
शत्रंजय
माहा
१५२॥
रावणांतकृत् ॥ ततोऽहं तु हनुमान । पवनांजनयोः सुतः ॥ ए॥ तिष्टतोदकारण्ये । ह्यादेशादागमं तयोः ॥ इति श्रुत्वा जहोंच्चैः । सादात्तस्मै तथाशिषं ॥३॥ हनूमउपरोधेन। रामोदंतमुदा च सा ॥ एकविंशत्यहोरात्र-प्रांते पारणकं व्यधात् ॥ एव ॥ चूमामणिमन्निझानं । तस्या आदाय मारुतिः॥ चचाल देवरमणो-द्यानवृदान वनंज च ॥ ५ ॥ जघान वनपालांश्चा-वधीददं च रावणिं ।। सोऽयाहिपाशैर्बध्वंश-जिता निन्ये नृपांतिकं ॥६॥
अथ रावणदुर्वाक्या-बोटयित्वाहिबंधनं । पौलस्त्यमौलिं हनुमान | पादघातैरचूर्णयत्
ए । अन्नांवोच्च पुरीं वेगा-उत्प्लुत्य वियता कपिः ॥ रामाय गत्वा ते चूमा-रत्नमार्पयर दंजसा । ए ॥ चूमामणिमयो सीता--मिव सादापागतां ॥ प्रालिंग्य पावनि प्रेम्णा । श्री
रामः समन्नावयत् ॥ ॥ रामाज्ञयाय सुग्रीवा-दयः सर्वे ससंत्रमं ॥ अतामयन प्रयाणाय। तूर्याण्याजिरसादराः ॥ ४० ॥ चेलुर्विमानैः खचरा-स्वादयंतो ननस्तलं ॥ सरामल-
मणैर्दष्टाः । सुग्रीवादिनिरीश्वरैः ॥१॥ दशवक्त्रनटौ सेतु-समुझे संगराजिरे ॥ ववंध ॐ रामश्चिछेद । सीताशां रावणस्य तु ॥ २॥ सुवेलशैले जित्वाय । सुवेलं नाम पार्थिवं ॥ अजै
॥५॥
For Private And Personal use only