________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
14रणा
निजं ॥ ७ ॥ इति स्मृत्वा क्रुधा सिंह-नादं च हनुमान व्यधात् ॥ माहेश्च क्रुधा वेगा- त्रित्याह्वास्त तं युधे ॥२॥ चिरं युध्ध्वा मोहयित्वा । नत्वा मातामहं कपिः ॥ स्वझातेऽयं स्वामिकार्य । कथयित्वा च निर्ययौ ॥ ३ || लंकापरिसरे विद्यां । हत्वाशाली कपीश्वरः ॥ न्यदछजमुखं लंका-सुंदरीं च रणातिथि ।। || जित्योपयेमे गांधर्व-विवाहेन च पावनिः ॥ रमयित्वा तया रात्रि । विनीषणगृहान ययौ ॥ ५ ॥ ॥ बिजीषणोऽपि तक्याद् । बोषितुं रावणं ययौ ॥ नुत्प्लुत्य हनुमान सीता-सनानं प्राप काननं ॥ ६ ॥ - राक्षसीनिः परिवृतां । मलिनांशुकधारिणीं । परिम्लानां क्षुधावीणां । स्मरती रामनाम च
॥ ॥ दृष्ट्वा तामिति दध्यौ म । सतीय विश्वपावना ॥ युक्तमस्याः कृते रामः । खिद्यते - रूपसंपदः ॥ ७॥ ॥ ततस्तिरोहितो मुझं । रामदत्तां तदंकगां॥ स चक्रे सापि तं दृ
ट्वा । मुदोच्चासमियाय च || ए ॥ त्रिजटा तन्मुदं मत्वा । गत्वाख्यदशमौलये ॥ स च मंदोदरी तत्र । प्राहिणोदौत्यपंमितां ॥ ॥ सीतया धिक्कृतायां शक। मंदोदयाँ मरुत्सुतः ॥ शिंशपाशेरथोत्तीर्य । प्रणनामेति वाग्नरः ।। || ना ते सानुजो मातः। कुशली
श
॥५
For Private And Personal use only