________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
रात्रंजय
५१
॥
पि सानुजो गत्वा । किष्किंधाया कृपापरः ।। आवायाह्वयन्माया-सुग्रीवं सपरिचदं ।। मादा योः सादृश्यतो रामो-ऽननिझो निनताकृते ॥ बजावतस्य धनुषो । व्याघातमकरोततः ।। ॥ ७॥ वेषप्रावर्तनी विद्या । तनादेन पलायिता ।। एकबाणेन तं रामः । परासु मायिनं व्यधात् ॥ ३ ॥ अमिलनस्य सर्वोऽपि । सुग्रीवस्य परिग्रहः।। अस्थापयद्दाशरश्रि-स्तं च राज्ये पुगतने ॥ ४ ॥ कालज्ञोऽय कृती काले। विराधः सपरिदः ॥ अगाधात्मवलो राम-प्रागानामंमलोऽपि च ॥७॥ जांबुवंत हनुमंतं । नीलं निषधचंदनौ ॥ गवाक्षरयनंनादी.
। सुग्रीवोऽमेलयत्ततः ॥ ६ ॥ ततो रामाझया सीता-न्वेषणाय कपीश्वरं ॥ महासारं ह. नुमंतं । प्राहिणोनियान्वितं ॥ ७ ॥ अनिवती परनार्या-मरमन रावणोऽपि हि ॥ सीतां संवोधयामास । स्वपत्नीनिरहर्निशं ॥ ७७ || विजीवशादिनिमंत्र । सुखं संबोधितोऽपि सः। ॥ नामुचजानकी जातु । नान्यथा नवितव्यता ॥ ए ||
तः खे प्रव्रजन वायु-सूनुर्माहेपर्वते ॥ मातामहमहेश्स्य । पुरं दृष्ट्वा व्यचिंतयत् ॥ ॥ ॥ निर्वासिता मे जननी । निर्मतुर्यदनेन तत् ॥ दर्शयामि किमप्यस्य । महेश्स्य वलं
For Private And Personal use only