________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
114:311
www.kobatirth.org
हठात् ॥ जित्वा सुंदे विराधं तं । राज्ये निस्तकौ ॥ ६० ॥
इतश्च सिद्धविद्यः सन् । स साहसगतिः खगः ।। अधिकिष्किंध मायातः । सुग्रीवे क्रीमितुं गते ॥ ६१ ॥ प्रतारिएया विद्यया स । सुग्रीवोपमवेषनृत् || ताराभिलाषी शुद्धते । यावद्याति स्मरातुरः ॥ ६२ ॥ तावत्सत्योऽपि सुग्रीवः । प्रविशन द्वारपालकैः स्खलितोऽग्रे ग तो राजा । सुग्रीव इति वादिनः || ६३ || वालिसूनुरश्मि - ईष्ट्वा सादृश्यमेतयोः ॥ अंतेरे स्खलयामास । मायिनं मातृरक्षकः ॥ ६४ ॥ इतोऽमिलन्नुजययोः । पक्षयोरमितौजसां ॥ अर्थेऽर्धेऽज्ञातवता-मकौहिण्यश्वतुर्दश ॥ ६५ ॥ महायुद्धे डुतावीराः । सुग्रीवोऽपि विटेन सः ॥ कणास्त्रः पुरवाह्येऽस्था - दित्यंतश्चिंतयन्नपि ॥ ६६ ॥ सुकृती वालिरतुल - चलो योऽकपौरुषः । दीक्षामादाय परमं । पदमाप सुसंयमी ॥ ६७ ॥ धन्यस्तदंगजो यतः पुरे तम aa || जानानो इयोर्भेदं । कं रक्षतु च दंतु कं ॥ ६० ॥ मत्सहायी खरः सोऽपि । हतो रामेण दोष्मता || तत्तमेवाश्रयाम्येव । विराधस्योपकारिणं ॥ ६५ ॥ एवं विमृश्य दूतेन विराधं सोऽनिपृष्ठ्य च ॥ गत्वा ननाम श्रीरामं । शरण्यं सानुजं मुदा ॥ ७० ॥ रामो
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥१॥