________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
नंजय
५१६
त्वमिहागमः ॥ ४ ॥ त्वत्सिंहनादादित्युक्ते । रामेणोचे स लक्ष्मणः। न मयाकारि यत्वे- माEO मा । तत्केन किल वंचितौ ॥ ५० ॥ याहि रहार्य सीतां त्व-मदं हत्वा रिपून इतं ॥ याव- शु दायामि रामोऽपि । शीघं तत्र ययौ स्खलन ॥ ५१ ॥ तत्रागतो दाशरथि-रपश्यन् जानकी क्षणात् ॥ मुमूठ वनवातैश्च । लब्धसंझोऽरुददृशं ॥ ५५ ॥ इतस्ततो ब्रमन् रामो। मुमूर्षु । तं जटायुषं ॥ नमस्कारश्रुतेः साक् तं । स्वर्गतिं चाप्यलंजयत् ॥५३॥ ततः खरै त्रिशिरस । दुषणं च समनटैः॥ निहत्य लक्ष्मणः सख्या। विराधेनाचलत्समं ॥ ५५ ॥ लक्ष्मणस्त्वागतो दृष्ट्वा । निस्तारमिव लोचनं ॥ निष्कलं निष्कलत्रं तं । ज्येष्टं प्राहाश्रुवारिमुक् ॥ ५५ ॥ ज्येष्टाहमागतो हत्वा । रिपुंस्त्वन्नतिकाम्यया ॥ तत्किमेवं क्व सा पूज्या । रामः श्रुत्वेति सस्वजे ॥ ५६ ॥ जगौ च सीताहरणं । लक्ष्मणोऽप्येवमब्रवीत् ।। नूनमेतत्कृते जातः। सिंहनादस्तु मायिनः॥ ५७ ॥ कातय मुचं तज्ज्येष्टा-ज्वेष्यानेष्यामि तां तं ॥ आश्वासितस्तु ॥५॥६॥ रामोऽपि । सानुजस्तत्र चाभ्रमत् ॥ ५० ॥ विराधेन ततो युक्ता-स्तामनालोक्य पत्तयः ॥ अागताः सानुजं रामं । विराधं अखिनं व्यधुः ॥ एए॥ ततः पाताललंकायां प्राप्त खरसुतं
For Private And Personal use only