________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शवंजय यतेनोधि-वर्मणा सह्यते शिख। ॥ पंचाननमुखे हस्तः । सुकरो पुष्कर त्वदः ॥ ३५॥ किं- You त्वसौ लक्ष्मणवेमा । श्रुत्वा संकेततो व्रजेत् ॥ सुखेन दर्यास्त्वं सीतां । तां करोमीति त्व
त्कृते ॥ ४० ॥ एवं कुर्विति सा श्रुत्वा । साहालक्ष्मणशब्दवत् ।। सिंहनादं व्यधाशमोऽप्यन्यधावत् प्रियोक्तितः ॥ ५॥ अत्रांतरेबरोनीर्ण-चौराचीर्णपयोऽधमः || जहार रावणः सीतां । वियती तनिरीक्षणात् ॥ ४२ ॥ हा तात कांत हा भ्रात-ही देवर सुदारुणात् ॥ अस्मान्मां रह रहति । सा चक्रंद मुहुर्मुहुः ॥ ३ ॥ सीतावचो निशम्येति । जटायुर्जातमत्सरः॥ आश्वास्य तां दशास्यास्यं । नखैरत्रोटयटन् ॥ ४५ ॥ क्रुइस्ततो दशग्रीवः । खमाकृष्य तं न्यहत् ।। सीता विशेषतो नीता-स्मरनामंगलं ततः ॥४५॥ हा नाममलत्याशु । श्रुत्वा नाममलानुगः॥ विद्याधरो रत्नजटो । ज्ञात्वा सीतामधावत ।। ४६ ॥ तमाविपत लंकेशो । दृष्ट्वा पृष्टानुधाविनं ॥ तहियां निजविद्यानि-हत्वा नूमावपायत् ॥ ४ ॥ अविघ्नयानो लंकेशो-ऽनियंती तत्कलत्रतां ॥ अमुचद्देवरमणो-द्याने तां खेचरीवृतां ॥ ७ ॥
स्तश्च लक्ष्मणो रामं । दृष्ट्वा मुक्त्वा रिपून जगौ ॥ आर्यामेकाकिनी मुक्त्वा । किमार्य
॥१५॥
For Private And Personal use only