________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
शत्रंजय
मादाए
11५२१॥
पीदुपलंकं च । हंसे हंसरग्रं तटे ॥ ३॥ प्रत्यासन्नेऽय काकुस्थे । लंका दोन्नमियाय पूः ॥ रावणो नादयामास । रणतूर्याणि च क्रुधा ॥ ४॥ ज्ञात्वा राममायातं । दक्षिणः स बिनीषणः । अनुजोऽपि गुणैज्येष्टः। प्रणम्योवाच रावणं ॥५॥ अविमृश्य हृता देव । त्वया
यत्परकामिनी ॥ अन्यामताय रामाय [ तां तदर्पय सत्वरं ॥६॥ एकस्यान्यकलत्रस्य । कृ. न ते राज्यमिदं कथं ॥ जहासि च परं लोक-मपि पापत्नरात्पतन् ॥ ७॥ समुश्सेतुबंधेन ।
न प्रत्येपि हनूमता ॥ रामसेवकदृतेन । यत्कृतं तदपि स्मर ॥ ॥ कमा यस्येशी कोपे। नयो यस्य बलेऽप्ययं ॥ सघूत्थानोदयः सोऽयं । राघवो विजयी सदा ॥ ॥ ॥ वैरिप्रशंसया क्रुहो । रावणो निरवासयत् ॥ तं पुर्याः सोऽपि शरणं । प्राप रामं सुवत्सलं ॥ १० ॥ बिन्नीपणमनुप्राप्तां-स्त्रिंशदकोहिणीनटान् ॥ रक्षसां खेचराणां च । प्रीत्या स समन्नापत ॥११॥ बिन्नीषणाय संकायाः। प्रतिश्रुत्य च भूपतां ॥ कंपयन् वसुधां सैन्यैः । पद्मः पुरमवेष्टयत् ॥ १२॥ तदैव सना नटा । रावणस्य बलोत्कटाः ।। भुजास्फोर्ट वितन्वंतो । निर्ययुरथ कोटिशः ॥ १३ ॥ शिलावृक्षायसैरस्वै-रन्योऽन्योत्देपदारुणैः ॥ रामरावणसैन्यानां । रणोऽनूद्दा
॥५॥
For Private And Personal use only