________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shalassagan Gyanmande
माहा
गनंजय रुणश्चिरं ॥ १४॥ शरपाषाणसंपर्क-नवो वह्निमृतेष्वलं ॥ रणतीय दहन वृतान् । संस्का-
Jo रायानवत्तदा ॥ १५ ॥ जायमाने तदा युद्धे । परस्परजपेवया ॥ नइतेषु नटेष्वासी-जयश्री १५२२॥ दोलया चला ॥ १६ ॥ संदेदशंसिनि जये । रामकेपनोदिताः ॥ आढोकंत रणायो-रांज
नेयादयो जटाः॥१७॥
अथ रहोवले नग्ने । वीरौ हस्तप्रहस्तकौ ॥ रणायाधावतां सद्यो । धन्वपाशीरथस्त्रितौ ॥ १७ ॥ इतश्च रामसैन्याद् हौ । नलनीलो महाकपी ॥ सन्मुखीनावुदस्थाता-मयुध्येतां च ौ तयोः ॥ १५ ॥ तेषां रथानां निर्घोषा-नसहंती वसुंधरा || पारराटेव चित्कारात् । पुस्फोट चसमंततः॥णाइतो नलकपिर्हस्तं । प्रहस्तं नीलवानरः॥ अवघीत्पुष्पवृष्टिश्च । दिवोऽनूदेवनिर्मिता ॥ १ ॥ हस्तप्रहस्तनिधना-दशाननबलादथ ॥ मारीचः सिंहजघनः। 5 स्वयंभुः सारणः शुकः ॥ २२ ॥ चंज्ञर्कोदामवीनत्साः। कामाको मकरो ज्वरः ॥ गन्नीरः सिंहरण्यश्च । रथ्या अन्येऽप्युपासरन् ॥ २३ ॥ ॥ मदनांकुरसंताप-प्रथिताक्रोशनंदनाः | ॥ उरितानघपुष्पास्त्र-विघ्नप्रीतिकरादयः ॥ २४ ॥ वानरा योधयित्वेति । राक्षसान जघ्नुरुच्च
॥५२॥
For Private And Personal use only