________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥५३॥
कैः॥ नास्वानपि ययावस्तं । सैन्ये चापि निजालये ॥ २५ ॥6॥ विनातायां विन्नाव- माहा
-मश्र रामवलं प्रति ॥ रदोयोधा अढौकत । प्रेरिता रावणब्रुवा ॥ २३ ॥ प्रोतस्थुरथ काकुत्स्य-नटा वीररसोनटाः ॥ नटीमिव नर्तयंतः । करस्यां खजवतरीं ॥ २७ ॥ तिरयंतःशरोम । ध्यानयंतो दिशः स्वनैः॥ दारयतो महीं पादैः। कंपयंतो गिरीनपि॥२॥ नखेलयंतः पायोधीन । जयंतो महीरुहान् ॥ नुत्पतंतः पतंतश्च । जटा जघ्नुः परस्परं ॥णाम ॥ अथ रावणहुंकार-प्रेरिता रजनीचराः ॥ वनंजुर्वानरनटान् । तटवृक्षानिवोर्मयः ॥३॥
अश्रोत्थितं च सुग्रीवं । निवार्य हनुमान स्वयं ॥ अन्यगाहत कोपेन । वीरो राक्षसवाहिनीं ।। ३१ ॥ ततो माली धनुस्तूण-माली गर्जन्महोजितं ॥ आक्षिप्याढौकत क्रोधा-द्यो
हनुमता स्वयं ॥ ३ ॥ मिश्रोऽस्त्रैरस्त्रसंघातं । वेदयंती मदानटौ । अनूतां विश्व प्रेक्ष्यौ । । प्रलयार्कावियोद्यतौ ॥ ३३॥ श्रीौलो मालिनं चक्रे । निरखं हस्तलाघवात् ॥ यावत्तावामायागा-दो वजोदरः स्फुरन् ।। ३४ ॥ स वूत्कारैधिरय-नाशाः पवननंदनः ॥ तिरयामास तं वाणैः। प्रावृटुकाल वाचलं ॥ ३५ ॥ अहो वीराविमौ घोरौ । परस्परमवाधया ।।
की
For Private And Personal use only