________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शनंजय इति लोकगिरोऽसोढा । तं जघान मरुत्सुतः ॥ ३६ ॥ बजेोदरवधाो । रावणिजबुमाख्यथ । मादा X । अाह्वास्त मारुति तर्जन । ववले सोऽपि सन्मुखः ॥३७ ॥ हनुमानय तं कृत्वा । विरश्य
रथसारथि ।। मुझरेण न्यहन्मूर्ध्नि । लकुटेनेव मूढकं ॥ ३० ॥ जंबुमालिन्यथो मूर्ग-विधुरे डारमहोदरः॥रकोवीराः परेऽप्यञ्चै-ईनमंतं दधाविरे ॥ ३५॥ चिकेप कांश्चिदने । दोष्णोः कांश्चित्परान हदि ॥ कुतौ कांश्चित् शरैः कांश्चि-ऊधान पवनात्मजः॥ ४०॥ नकोऽय सेनाया-मर्दनमसही पुतं ॥ शूलपाणिः करालास्यो । दधावे मन्नंगकृत् ॥ ५॥ सर्वतोऽपि कपीन नंतं । तं दृष्ट्वा समधावत ॥ कुमुदांगदमाहेश्-युतः सुग्रोवनूपतिः ॥ ४२ ॥ नामंगलमुखाश्चान्ये । वर्षतोऽस्त्राणि नूरिशः ॥ कुलकर्णोइतस्वाप-शस्त्रानिशमयुः कणात् ।।
॥ ५३॥ विद्ययाथ प्रबोधिन्या । गतनिई निजं बलं ॥ कृत्वानांदीइथं रथ्यान । सुग्रीवो र गदया रिपोः ॥ ४ ॥ कुंनकर्णोऽपि रोषेण । समुनरकरः स्फुरन ॥ सुग्रीवरश्रमहत्या-चू- ॥५४॥
यजीर्णनांमवत् ॥ ४५ ॥ सुग्रीवोदिप्तशैलांत-कारिमुजरघाततः ।। कुनकणोंऽपतत्पृथ्व्यां। तमितशस्त्रनिपीमितः ॥ ४६॥ मूर्विते भ्रातरि क्रुई। निषिद्ध्य दशकंघरं ॥ इंजित्प्रविवे.
For Private And Personal use only