________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१७
www.kobatirth.org
दं प्राविशः । कैलासमिव यराट् ॥ २॥ पैत्रयां मूर्ति प्रगम्याय । स्नानपीठमगान्नृपः ॥ तामेवापूजयत्तया । पुष्पधूपातादिनिः ॥ ३ ॥ राजचक्रः समं चक्री | चंशालामुपेत्य च ॥ संकल्पितान्ननोज्यौधै- बुभुजे जनचित्रदैः || ४ || तांबूलैश्चंदनैः स्रग्निर्वासो निविंशदैर्वरैः ॥ अलंकारैरजाञ्चक्री | भूषितः सुरराजवत् ॥ ५ ॥ संगीतैर्नाटकैर्दिव्यैर्विलासैरपि यो| || ना कियत्कालं । लालितः सुखसंचयैः ॥ ६ ॥ व्यजिज्ञपन्नथो नूपं । जंग्या सुरनरा इति । पखेरुनरतमाप-स्त्वमसि क्षत्रशत्रवः || १ || महाराज्यानिषेकार्थं । तवमानावा प्रनो || शक्राणामिव नः कृत्यं । जिनस्येवेति चक्रिणः ॥ ८ ॥
विद्याधरा यहाः । प्राप्ततवासनाः क्षणात् ॥ रत्नीधैर्मपं चक्रुः । पूर्वोक्कविशि मंमनं ॥ ए ॥ हृदेवो हदिनीत्र्यश्व । हृदिनानाथतोऽपि हि || तीर्थेभ्यश्वादरनीर - मृत्तिकावालुकाश्रपि ॥|| १० || ततः पौधशालायां । चक्रचष्टमतपो व्यधात् ॥ श्रश्राप्तं तपसां राज्यं । तपसैव हि नंदति ॥ ११ ॥ वत्सोऽग्र वरं वासः । स्वावरोधयुतो ययौ ॥ तं दिव्यमं नाट्य- रसनिर्भरमानसः ॥ १२ ॥ स शसनं तत्र । स्नानपीठं मलीमयं ॥ चक्री प्रदक्षि
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
नादा०
||१३||