________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१७८॥
www.kobatirth.org
|| ५० ॥ कचिदिमलिश्यामं । क्वचित्स्फटिकनिर्मलं ॥ पद्मरागैः क्वचितं । क्वचित्पीतं चाटकैः ॥ १ ॥ चित्रवर्णं प्रधानान - मेकविंशतिभूमिकं ॥ प्रासादं वसुधावीशः । पैप्राप क्रमादथ || २ || विनिर्विशेवकं ॥ वेदिकायां पदं न्यस्य । गजादवततार सः ॥ केसरीव नगोत्संगा - दवतेरुः परेऽपि च ।। ९३ ।। प्रतीचन् प्रानृतान्येव । प्रणामादनु तान्नरान् ॥ संज्ञाप्रमाणः प्रीत्युक्तया । कणं तत्रैव तस्थिवान् ॥ ए४ ॥ षोमशापि सहस्राणि । स्वाधिष्ठायकदेवताः ॥ विसृज्य भरतस्वामी | संपूज्य च यथोचितं ॥ ए५ ॥ तद्द्वात्रिंशतिराज - सहस्राणि च नूपतिः पुरोधसं गृहपतिं । वर्द्धकिं विससर्ज च ॥ ए६ ॥ सूदानां स त्रिष्टीनि । शतानि त्रीणि जूपतिः ॥ स्वस्थानायादिशद् दृष्ट्या - लानायेव गजा दिकान् || 3 || श्रेष्टिनोsटादश लि-मलीडुर्गपालकान् ॥ व्युत्सृजत्सार्थवाहान-युत्सवांतेऽतिश्रीनिव ॥ ए८ ॥ शक्रः शच्येव सहितः । स्त्रीरत्नेन सुनइया ॥ त्रिंशतासहस्त्रैश्च । राज्ञीनां राजजन्मिनां ॥ 300 || तावतीनिर्जनपदा-ग्रणी कन्याभिरावृतः ॥ पात्रैत्रिंशतोपास्त-स्तावन्निर्नाटकैरपि ॥ १ ॥ मणिरत्न शिलाश्रेणि- विश्राणितदृगुत्सवं ॥ प्रासा
॥
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ १३७॥