________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1293 #
www.kobatirth.org
सर्वतः ॥ ७५ ॥ मंचे मंत्रेऽप्यवध्यत । रत्नज्ञाजनतोरणाः ॥ पश्यंतश्चक्रिणमिता । जानुविबात || G || सहसा दर्शनात्पत्यु-रयोध्या स्वेदिनीव सा । जलयंत्रोपचारैस्तै-रजवत्संचरिष्णुः || १ || पताकाद्भिर्विचित्रानिः । संप्राप्तं स्वपतिं चिरात् ॥ प्रशिश्लिषुरिवाल्सा | भुजैर्वहु निरुत्सुका ॥ ८२ ॥ तदा धूपघटी धूम - नूमव्याजात्पुरी जनैः ॥ चिरं स्वर्तृविरहं । विसृजंती व्यतर्कि सा ॥ ८३ ॥ प्रविष्टुकामोऽय पुरी - मारुरोह शुने कले ॥ गजरत्नं महीशक्रोऽभ्रमूवल्लनसोदरं ॥ ८४ ॥ एकेनैवातपत्रेण । तद्यशोरा शिपांडुना । शो
मानो जगत्येक - पतित्व पिशुनेन सः || ८५ ॥ वीज्यमानश्चामराज्यां । हंसाभ्यामिव पार्श्वयोः ॥ श्रत्यक्षं तन्मुखांनोजं । प्राप्तायामिव मानसात् || ६ || मिश्र शुनिर्युध्यमानैरिव रत्नैरलंकृतः ॥ यथाकाभितदातृत्वात् । कल्पडुरिव जंगमः ॥ ८७ ॥ तदिग्विजय संजातविचित्रचरितोक्तिनिः ॥ स्तूयमानः प्रतिपदे । जहैरिव सुरासुरैः ॥ ८८ ॥ इयं विवेश चक्री - शो | नम्यमानः पदे पदे || गुरौर्देहेन लोकानां । चित्तांतर्नगरीमपि ॥ ८० ॥ कुलकं ॥ नेत्रैरिव जाल - त्रयमाणमिवेोत्सुकं ॥ उत्कंठया पताकानि-नृत्यंतमित्र संमदात्
२३
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माढा
11:338