________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माटro
शबुंजय बोपभुंक्च त्वं । यश्राकामममारतं ॥ ६० ॥ वशं यातेषु निधिषु । व्यधादष्टाहिकोत्सव || च.
क्री कल्पितकल्पा-ददौ दानं निजेवया ॥६॥ नृपाझया सुषेणोऽय । गंगादक्षिणनिष्कुटर MP६॥ लीलयैव साधयित्वा । पुनस्तत्पदमाप्तवान् ॥ ७॥ कियत्कालं स्थितस्यात्र । चक्रिणास्तत्र
सम्मदात् ॥ चक्ररत्नमयोख्यापू:-प्रति प्रचलति स्म खे ॥ १ ॥ षट्खममेदिनीनाथः । सुरासुरनरैर्वृतः ।। अखंकाज्ञः कियहिनै-रयोध्यासविषं ययौ ॥७२॥ चतुरशीत्येनलहै-स्ता
वनिश्च हयैरथैः ॥ नटानां यात्मवत्याः । कोटिन्निः परिवारितः ॥ ३३ ॥ आद्यप्रयाणदिवसाJA दतिक्रांतेषु सत्स्वथ ॥ षष्टिवर्षसहस्रेषु । चक्री स्वपुरमाप्तवान् ॥ ४॥ अविदूरे
विनीताया-श्चक्री सैन्यं न्यवेशयत् ॥ तदधिष्टायिनी देवी। प्रति चक्रेऽष्टम सपः॥ ५॥ निर्गत्य पौषधागारा-दभ्रादिव दिवाकरः॥ चकार पारणं चक्री कारणं सर्वसंपदां ॥७॥ अयोध्यायां त्वबंध्यंत । तोरणानि पदे पदे ॥ काश्मीरकुंक्रमांनोनि-रासेश्च महीं जनाः ॥ ७ ॥ अचित्रीयंत वेश्मानि । नारतैश्चरितैरिव ॥ सन्मंगलध्वनिचयः। सर्वत्र प्रससार च॥ ७पर्यधीयंत वासांसि । लोकैदर्षानुमानतः॥ विचक्रिरे महामंचा। स्वर्णस्तश्च
॥१६॥
For Private And Personal use only