________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
॥१५॥
टः स्वाश्रय ययौ ॥ नृपाझया सुलोऽथ । कपाटावुदघाटयत् ॥ ततः खम्प्रपाता. मादाम या-स्तमिस्त्राया श्व कशात् ॥ ५ ॥ आरूढः करिणः स्कंधे। कुंनदेशे च दक्षिणे ॥ मणिरत्नं निवेश्योच्चै-स्तां गुहामविशन्नृपः ।। एए ॥ अन्वीयमानः सैन्येन । पूर्ववन्ममलानि च ॥ चकी लिलेख काकिण्या । गोमूत्रानुकृतीन्यपि ॥ ६ ॥ निम्नगोनिम्नगे नद्या-वुत्ततार च पूर्ववत् ॥ तद् गुदादक्षिणक्षरं । स्वयं चोऊघटे कणात् ॥ ६१ ॥ निर्गत्य तद् गुहाधाराद् । गंगारोधसि पश्चिमे || सैन्यं निवेशयामास । सोऽष्टमं च तपो व्यधात् ॥६॥ अष्टमांतेतमन्न्येयु-निधयो नव विश्रुताः ॥ तादाद्यक्षसहस्रेण । ते प्रत्येकमधिष्टिताः ॥ ६३ ।। नैसर्पः पांडकश्चाथ । पिंगलः सर्वरत्नकः ॥ महापद्म कालमहा-कालौ माणवशंखको
मन्तिरिमे ख्याता । नत्सेधे चाष्टयोजनाः ॥ नवयोजनविस्तीर्णा । दैर्घ्यक्षदशयोजनाः ॥ ॥ ६॥ तेषामेवानिधानस्तु । तदधिष्टायकाः सुराः ॥ पढ्योपमायुषो नाग-कुमाराश्वक्रि-01||
पोऽनमन् ॥६६॥ अवोचंच वयं गंगा-मुखमागधवासिनः॥ आगतास्त्वां महानाग । न। वनाग्यैर्वशीकृताः ॥ ६७ ॥ त्वज्ञाग्यमिव नो चक्रिन् । वयं कीयामहे क्वचित् ॥ तत् प्रय
For Private And Personal use only