________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजयणी चक्रे । मेरुशृंगमिवार्यमा ॥ १३ ॥ पूर्वसोपानपात्या। रत्नसिंहासने वरे ॥ प्राग्दिशोऽर मादा०
निमुखस्तत्रो-पावित्स सन्नार्यकः ॥१५॥ ते हात्रिंशत्सहस्राणि । न्यषदन्नासनेष्वय ॥ ॥१ ॥ समारुह्योदकतोपानः । पीठं जतिनुतो नृपाः ॥ १५ ॥ सेनापतिहपति-दकिश्च पुरोहि
तः । श्रेष्ट्यादयोऽप्यारुरुहुाम्या सोपानमालया ॥ १६ ॥ आसनेषु यथायोग्यं । निधामा राइ क्षणात् ।। मुकुलीकृतहस्ताना । अन्येऽपि मुदिताः परं ॥ १७ ॥ चारणश्रमणाः पू. -मार्षनं चक्रवर्तिनं ।। जैनागमोक्तविधिना । मंत्रस्नानमकारयन् ॥ १॥ तस्यानियोगिकसुरा । जिनस्येव हि वासवाः ॥ तीर्थाहतैः शुश्तोय-रजिषेकविधि व्यधुः ॥ १॥ तं - त्रिंशत्सहस्राणि । शुन्नेऽनिविषिचुः कणे ।। नृपा अन्ये गोत्रवृक्षाः। सेनापतिमुखा अपि ॥णा तितश्चंदनलिप्तांगो । ज्योत्स्नाछवसनोज्ज्वलः॥ स बनौ शरदभ्रौथै-वृतोऽमरगिरियथा ॥२॥
शक्रप्रदत्तमपन्न-स्वामिनो मुकुटं सुराः ॥ मूर्ध्नि तस्याश्र निदधु-चैत्यस्य कलशं यथा ॥३॥ 2॥ मा तत्कंठे निदधुरं । ग्रथितं शुचिमौक्तिकैः ॥ तदलंकरणश्रेणि-रेवमन्याप्यजायत ॥ २३ ॥ की पारिजातपुष्पजात-मालामन्लानसौरनां ॥ निदधुश्चक्रिणः कंठे । हारकाठिन्यत्नेदिनीं ॥४॥
For Private And Personal use only