________________
Shirt Mahalin Aradhana Kendra
www.kobatirtm.org
Acharya Shin Ka
Gyanmandit
शत्रुजय
माहाण
॥१८॥
॥ ॥ धात्री विमुच्य देवेशो-प्सरसस्तत्र सम्मदात् ॥ स्वयमष्टाह्निकां नंदी-श्वरे कृत्वा- गमदिवि ॥ ॥ | ततः प्रातः सुतोदंतं । श्रुत्वा नाजिरसूत्रयत् ॥ नत्सवं स्वानुमानेन । तदोत्पन्नविचारदृक् ॥ ४ए ॥ ऋषनश्चिह्नमरुस्थं । स्वप्नः प्राग्वृषन्नोऽप्यनूत् ॥ प्रनोवृषन्न इत्याख्यां । चक्रतुः पितरौ ततः॥ ५० ॥ शक्रन्यस्तामृतांगुष्ट-मुक्तबिंदूपमा विनोः॥ अनूवन दशना वक्व । कारणानुगुणासिताः॥ ५१ ॥ नीलमणिजाता । विनोधरका वभुः ॥ चरणांनोजसलीना । मधुपा श्व राविणः ॥ ५५ ॥ वाल्यत्वे पाल्यमानोऽय । सुरस्त्रीनिः स पंचन्निः ॥ प्राप वृहि समितिन्निः । सादात्संयमवत्प्रभुः ॥ ५३ ॥ वयसा सदृशीनूय । प्रनारसदृशा गुणैः॥ देवाश्चतुर्विधाः क्रीकां। चक्रुः शक्रनिदेशतः ॥ ५५ ॥ येन येन यदा स्वामी। रंतु- मैहत कौतुकात् ॥ त तत्तदाधाय । पुरतः स्फुरितं सुरैः ॥ ५५ ॥ वत्सरे स्वामिनः पूर्णे।
जनकोत्संगसंगिनः ॥ सौधर्मेशेऽन्वयस्थित्यै । सेक्षुयष्टिः पुरोऽनवत् ॥ ५६ ॥ प्रभुतिसकल्पो । जग्राहक्षुलतां च तां ॥ इक्ष्वाकुसंझं कृत्वेति । वैशं लतुर्ययौ हरिः ॥ ५७ ॥ प्राप्य
For Private And Personal use only