________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥११
॥
॥३७॥ अष्टादशकोटिकोटि-सागरब्रष्टधर्मियां ॥ जयोहारकर स्वामिन् । तमोजरविरोचन ॥ ३० ॥ जरतेऽत्र नवश्रेयो-व्यवहाराद्यकारक | जय सर्वसुखागार । जयापार चिदात्मक ॥३॥ ॥ श्राद्यानामेष शक्राणां । पुण्योऽहं पुण्यशालिनां ॥ पुरादृष्टाईतां स्वामिन् । यहटोऽसि मयानघ ॥ ४० ॥ मोपलगिरिझ्माणां । स्यादुःर्ना क्वचित्पुनः॥ निपतजनसंघातो-र्चा नाय त्वमेव हि ।। ४१ ॥ रागादिरिपुसंक्लिष्ट-जनान्नयकर प्रनो॥ मुक्तिसीमंतिनी. दूत-जय नूतनधर्मराट् ॥ ४२ ॥ बाह्यांतररिपुवातैः । पीड्यमाना जनवजाः।। जीवरक्षोपदे| दोनो-हरिष्यते त्वयैव हि ॥४॥ विस्थादिनिरीश त्वं ध्यानातोहियोगिनिः॥ कृत्वाष्टकर्मविगमं । नेष्यस्येतान् निजालयं ॥ ३ ॥ यावचिवसुखावाप्ति-स्त्वत्प्रसादानवेन्मम ॥ तावत्नवाही शरणं । नूयास्तां नगवन् सदा ॥ ४ ॥ इति स्तुत्वा जिनाधीशं । कृत
कृत्यः सुरेश्वरः ॥ सोत्सवं विभुमानीया-मुंचन्मातुः पुरः पुनः॥ ५ ॥ कुंझले दिव्यवस्त्रा2 णि । हारं च मुकुटं विनोः॥ नसीर्षके विमुच्यासौ। मातुर्निज्ञमपाहरत् ॥ ४ ॥ सुप
त्यद्य नः प्रीता। यजगुर्निर्जरास्तदा ॥ तेन त्रिभुवनेत्याख्या । सुपर्वाणो ह्यमी सदा ॥
For Private And Personal use only