________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ११६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शालिनः ॥ २६ ॥ सौधर्मेऽस्ततो भक्त्या । कृतवैक्रियरूपभाक् ॥ गत्वा सूतिगृहे देवीं । जिनं चानमदादरात् ॥ २७ ॥ दत्वावस्वापिनीं मातु-रनुज्ञाप्य च देवराट् ॥ विमुच्य तत्प्रतिं । जग्रादेशं स्वपाणिना ॥ २८ ॥ विभुं बत्रं पविं चापि । चामरे हे पृथक् तदा ॥ पंचमूर्त्तिरधाछज्जी । जक्तिनावनृतांतरः || २ || चित्रयंतो ननो यान-रत्नैरुल्लिखितेंडुनाः ॥ स्फोटयंतो जगन्नादै - रासेदुस्ते सुराचलं ॥ ३० ॥ तत्रोद्याने पांडुकाख्ये । खप्रतिमांशिAai || पांडुकबलाख्यां । वासवो झगशिश्रयत् ॥ ३१ ॥ रूप्यरत्नरत्नदेम-देमरूप्यमृदोमयान || विचक्रुः कलशार्निश | अभियोग्य सुरैस्ततः ॥ ३२ ॥ तत्र सिंहासने दिव्ये । पूर्वाशाभिमुखो हरिः ॥ स्वोत्सँगे विभुसादाय । निषसादाद्भुतद्युतिं ॥ ३३ ॥ समुतटिनी कुंम - सरसी हदरा जितः || जलान्याहत्य देवेशो । विनोः स्नात्रमसूत्रयत् ॥ ३४ ॥ गंधानुलेपपुष्पायैः । फलाक्षतमनोहरैः ॥ वस्त्राभरणपत्रैस्तु । सुरेशास्तमपूजयन् ॥ ३५ ॥ वैकक्षांकितसEat | भुका स्वामिने मुदा || नीराजनां विधायाथ । स्तोतुमेवं प्रचक्रमे ॥ ३६ ॥ अय aria युगादीश | जयानीश जगद् गुरो || जयाईन् जय सिद्धेश । जयाव्यक्त निरंजन ॥
For Private And Personal Use Only
मादा
॥ ११६ ॥