________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ११॥
www.kobatirth.org
ज्ज्वलं ॥ रत्नजैव मृधि-सुजगं जावुकानना ॥ १६ ॥ वदंती जगदाधारं । जगत्सारं जगद्गुरुं ॥ चचाल मंथरं माता ॥ कृपयेवांगधारिणां ॥ १७ ॥ शक्राज्ञया वैश्रमणो । जृंजिकारकपितैः ॥ इवाप्तवस्तुनिस्तस्या | मुदो वृद्धिमुपानयत् ॥ १७ ॥ पूर्णेऽथ काले चैत्रस्य । श्यामाष्टम्यां शुशुके । उत्तराषाढया युक्ते । विधावुञ्चैर्वहुग्रहैः ॥ १७ ॥ अरोगा रोगरहितं । निशीथे निर्गतव्यथं ॥ देवी युगलधर्माणं । सुतरत्नमसूत सा ॥ २० ॥ सुखैस्तदोदितं वातैर्मुदितं नारकैरपि ॥ जगत्रयेऽपि तेजोऽनू - दनदद्दिवि पुंडुनिः ॥ २१ ॥ उत्तप्ततपनीयानो । वृषांकः सर्वलक्षणः ॥ सहायातस्वर्गिकाय । इव तत्र स दिद्युते ॥ २२ ॥
॥
पंचाशदिककुमार्य | आजग्मुश्चलितासनाः || विज्ञाय जिनजन्माथ | हर्षोत्कर्षवशंवदाः ॥ २३ ॥ ता जिने च जिनांवां च । नत्वा स्तुत्वा च क्तितः ॥ मन्यमाना निजं धन्य । ઝારી ननृतुस्तद्गुणस्पृशः ॥ २४ ॥ संवर्त्तजलदादर्श -भृंगार व्यजनैः सह ॥ चामरोद्योतरादिकर्त्तव्यं च निजं व्यधुः ॥ २५ ॥
प्रशासन प्रकंपेन । विज्ञायावधिना प्रनोः ॥ जन्माजग्मुः सुराः सर्वे । विमानै व्योम
I
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
5
॥ ११५ ॥