________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ११४ ॥
www.kobatirth.org
नः ॥ दाद्यः कुलभृतां । युग्मधर्मा सुवर्णरुक् ॥ ५ ॥ युग्मं ॥ चक्षुष्मांस्तनयो न ! यशख्यप्यभवत्ततः ॥ श्रनिचंस्ततोऽप्यासीत् । प्रसेनजिदथेत्यनूत् ॥६॥ मरुदेवस्ततोऽप्यासी -नामिनामा नयोज्ज्वलः ॥ मरुदेव्यपितत्रार्या । सदार्जवगुणोज्ज्वला ॥ ७ ॥ तृतीयारकप
-वसर्पिण्यां जगद्गुरुः ॥ सर्वार्थसिद्धितः कुक्षौ । मरुद्देव्या अवातरत् ॥ ८ ॥ मतिश्रुतावधिज्ञाना - न्याजग्मुर्विभुना समं ॥ न जहानेन रविणा - ह्यालोकः सममेत्यपि ॥ ए ॥ कृष्णाषाढचतुर्घ्यद्न्यु-तराषाढा स्थिते विधौ || अपश्यत्ता निशाशेषे । स्वप्नानेवं चतुर्दश ॥ ॥ १० ॥ वृषनसिंहलक्ष्मी - पुष्पदामघटध्वजान् ॥ वह्निरत्नोच्चयसरो -- यानाधिशशिनास्करान् ॥ ११ ॥ ॥ श्रवतारक्षणे तस्मिन् । विनोरासी जगत्रये ॥ नद्योतस्तु नारकाएला-मप्युचैः सुखसंततिः || १२ || प्रबुद्धा मरुदेवाय । पश्यंति प्रकटानिव || तानागत्यावद्न्नानि-नरेंाय मृदूक्तिनिः ।। १३ ।। सोऽप्यार्जवगुणोपेतो । विमृश्याख्यत् प्रिये श्रुणु ॥ एतत्स्वप्रभावेण । सूनुस्ते भवितानुतः ॥ १४ ॥ इतश्वासनकंपेन । वज्रिणाभ्येत्य सत्वरं ॥ नत्वा स्तुत्वा मरुदेवीं । पुत्राप्याः स्वप्नमुजगे || १५ || बजार मरुदेवापि । गर्ने रत्नमिवो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ११४ ॥