________________
Shin Mahavir Jain Aradhana Kendra
www.kobatitm.org
Acharya Shri Kallassagansar Gyanmandir
शाजय
मादा०
कु चैतदितः प्रत्नावसुन्नगं निःशेषकुष्टापहं ॥ ५६ ॥ ॥ इतिश्रीधनेश्वरसूरिविरचिते महातीर्थ श्रीशत्रुजयमाहात्म्ये महीपालच.
रित्रवर्णनो नाम हितीयः सर्गः समाप्तः ॥ श्रीरस्तु ॥
॥ अथ तृतीयः सर्गः प्रारभ्यते ॥
ये राज्यावसरे निरीक्ष्य युगदृष्टारविंदैः पयो-जन्मान्ने जलवर्जितानि जलजान्यासादयंति क्षिति ॥ बुध्ध्वेत्थं किल नांगरागचकितैः सिक्ते पयोतिः पदे ॥ स्यातां ते प्रथमप्रनोनवमहातापछिदे सर्वदा ॥ १ ॥ संक्षिप्तो महिमा ह्येष । तीर्थस्यास्य सुराधिप । पुनः प्रनाववैचित्र्यं । यथोत्पन्न निशम्यतां ॥२॥ अनंतकालजन्मेदं । तीर्थ न च विनश्वर ॥ अधुना त्ववसर्पिण्यां । यथाभूत श्रुणु तत्कयां ॥३॥ इतश्च जंवूधीपेऽस्मिन्न । भरताई च दक्षिणे ॥ गंगासिंध्योर्मध्यदेशे । वर्तमानेषु युग्मिषु ॥४॥ विमलेजाधिरोहत्वा-बाना विमलवाह
॥३॥
For Private And Personal use only