________________
Shin Mahavir Jain Aradhana Kendre
www.kobatirtm.org
Acharya Sha Kalassagar Gyanmandir
शत्रुजय
मादा
||शा
प्रभुरथांगुष्ट-गनावस्थातिगं वयः ॥ अप्रीयत फलैर्दिव्यै-स्तैरुत्तरकुरुन्नवैः ॥ १७॥ जन्मतो. ऽतिगते पूर्वे । यहिनोः शब्दशासनं ॥ अध्येपुर्देवास्तेनामी । विख्याता लेखशालिनः एण प्रापक्रमात प्रवहिष्णुः । स्पष्णुिः कल्पपादपं ॥ सौलाग्यरूपन्नपाल-लवनं यौवलं विभः ॥६० ॥ नत्तप्ततपनीयानः। सहजातिशयोज्ज्वलः ॥ पंचशतधनुर्मानः। स तदासीत्सुलक्षणः ॥ ६१ ॥ प्रकाशनीयो विश्वस्य । व्यवहारस्त्वयैव हि ॥ निःसंगोऽपि नवोझ्यिो। मुतिसौख्यरतोऽपि सन् ॥ ६ ॥ पाणिग्रहमुदं मेऽय । कारुण्यालय दर्शय ॥ इतीस्योपरो
धेन ! प्रभुमैने तदप्यहो ॥ ६३ ।। कुने । व्यशीतिपूर्वलकाणि । यावोगफलोदयं ॥ प्रन्नुः - स्वस्यावधिज्ञाना-जानन शक्रकृतोत्सवं ॥ ६ ॥ सुमंगला सुनंदेति । रतिप्रीतिनिन्ने स्त्रियो
वर्यतूर्यस्फुरदीर्य-स्मरं पर्यणयऊिनः ॥ ६५ ॥ ॥ तदादि व्यवहारोऽयं । पाणिग्रहणलक्षणः ॥ प्रकाहिातो जगन्ना । लयाद्यापि प्रवर्त्तते ॥ ६६ ॥ सुमंगलायां नरत-ब्राम्यौ च तनयाविति ॥ जातौ च पूर्णषट्रपूर्व-लक्षायां त्रिजगद् गुरोः ॥ ६ ॥ तस्यामेकोन पंचाशत् । सुतयुग्मान्यपि प्रजोः॥ क्रमादासन मिथो रूप-स्पर्शीनि च पराक्यथ ।। ६० ॥ सु
१॥
For Private And Personal use only