________________
S
KE
Acharya Sha Kalassagar
Gyanmande
माहाण
दाजप नंदायां बाहुबलि-सुंदयौं सुंदराकृती ॥ विनोरपत्ये संजाते । विश्वस्योइरणकमे ॥ ६ ॥
अश्रेशदानातिशया-बजिता श्व निष्फलाः ॥ क्रमादासादयामासुः । कल्पवृक्षा अल॥१॥ यतां ॥ ७० ॥ कलहायंत्यथ मिश्रो । युगलान्येत्य ऽनयं ॥ न्यवेदयन प्रनोरणे। विभुरप्ये
वमादिशत् ॥ १ ॥ प्रशास्ति राजा लोकानां । सोऽन्निषिक्तो जनै लैः ॥ स्यादस्मदनिषेकाय-तद्यतध्वं हि तत्कृते ॥ ७॥ श्रुत्वा ते तहिनोर्वाक्यं । जग्मुः सरसि वारिणे ॥ इतश्वासनकंपेना-वसरं वजिगोऽविदन ॥ ३३ ॥ नपेत्य च त्वरातत्र । विचक्रुमैमपं हि ते ॥ तदंतर्मणिपीठो -सिंहासनमममयन् ॥ ४॥ निवेश्य स्वामिनं तत्र । जन्मस्नात्रमिवो
कैः॥ राज्यानिषेकं देवेशा। विधिवहिदधुर्मुदा ॥ ५ ॥ यथायोग्यं यथास्थानं । प्रत्यंग तमनूपयन् ॥ शशिप्रनं महाउत्रं । चामरे च दधुः सुराः ॥ ६ ॥ अमात्यमंझलीकादिर सर्वव्यापारधारिणः ॥ संनूय सकलाः शक्रा । न्यषीदन् स्वामिनः पुरः ॥ ७७ ॥ इतस्ले
युग्मिनो वारि । कृत्वा पद्मदले रयात् ॥ प्राप्ता ददृशुरीशं तं। तत्नत्रैश्वर्यसुंदरं ॥ ॥ देहोप्रयद्युतिध्वस्त-दिविषञ्यिमीश्वरं ॥ दुरालोक्यं चर्मदृग्निः । प्रतापमिव जंगमं ॥ ॥
॥१०॥
For Private And Personal use only