________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
मादा
॥६॥
टू ।। ७२ ॥ अन्येऽपि बहवो नूपाः । सामंताश्च सहस्रशः ॥ जरासंध समापेतुः । प्रवाहा व सागरं ॥ ३ ॥ जरासंधोऽयदुर्बोध-क्रोधयोधसमन्वितः ॥ प्रयाणमकरोत्रु-प्राणनिर्वाकारणं ॥ ४ ॥ मंत्रन्निश्चाप्यशकुनै-चार्यमाणोऽपि नूरिशः ॥ स चचालार्धचक्रेशो | नूचक्रं कंपयन बलैः ॥ ५॥ समायांत जरासंघ। नारदः कलिकौतुकी ॥ आख्यचराश्च कृष्णाय । सतृष्णाय रणाय ते ॥ ६ ॥ कृष्णवमेव कृष्णोऽपि । तेजसामेकमास्पदं ॥ अवादयप्रयागाय । नंनां नूपाश्च तेऽमिलन् ॥ ७ ॥
समुविजयस्तेषु । समुश्श्व उर्धरः ॥ तत्रागात्सर्वसन्नाही । तस्यैते तनया अपि|| महानेमिः सत्यनेमि-दृढनेमिसुनेमिनौ । अरिष्टनेमिनगवान् । जयसेनो महीजयः॥७॥ तेजसेनो जयो मेघ-चित्रको गौतमोऽपि च ॥ श्वफल्कः शिवनंदश्च । विश्वक्सेनो महारथः॥ ॥ ७० ॥ अक्षोन्यो षिदकोन्यः । समुपविजयानुजः ॥ आययौ युधि धौरेया-स्तस्याष्टौ च सुता इमे ॥ १ ॥ नवश्व धवश्चैव । क्षुनितोऽय महोदधिः ॥ अंनोनिधिजलनिधि-मिदेवो दृढव्रतः ॥ २ ॥ स्तिमितोऽपि हि तत्रागा-पंचैते तत्सुतोत्तमाः ॥ सुमिमान वसुमान
॥ए!
For Private And Personal use only