________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
मादा
झालंजय इतश्च यवनहीपा-मान्यादाय केचन ॥ वणिजो क्षरिकामीयु-विक्रीणतेस्म तानि च
॥ ६ ॥ विप्लवोऽयाधिक लाग्नं । वसिजो रत्नकंचतान ॥ आदाय मगधेशस्य पुरं। राजगृहं ययुः ॥ ३ ॥ जरासंधसुतां जीव-यशसं मूल्यहानितः ॥ गृहंती तत्र वणिजः । क्रुधा तामिति चुक्रुषुः ।। ६४ ॥ किमस्मानिरिहानीता । एते त्यक्त्वा दरेः पुरीं ॥ दूरतोऽस्तु महालानो । मूलनाशोऽत्र नः खलु ॥ ६५ ॥ इति श्रुत्वा जीवयशाः । का नाम शारिका पुरी ॥ तत्र कोऽस्ति महीनेता । पुनः पप्रन तानिति ॥ ६६ ।। प्राहुस्ते पश्चिमांनोधे-स्तीरे धनदनिमिता ॥ हारिकेत्यस्ति नगरी । नगारिनगरीनिन्ना ।। ६७ ॥ तत्र यादववंश्योऽस्ति । वसुदेवनृपप्रसूः ॥ कृष्ण नष्णकराकार-प्रतापाधार इशिता ॥ ६ ॥ तन्नामश्रवणादेव । सं.
जातानिज्वरातुरा ॥ रुदंती सा जरासंघ-सन्निधौ प्रार्थयन्मृति ॥ ६ ॥ जगाद नूपो मा शरोदीः। पुत्रि कंसारियोषितः ॥ रोदयिष्ये मदज्ञान-वशादेषोऽस्ति जीवितः ।। ७० ॥ इत्यु.
तवा सिंहनादेन । समं नामवादयत् ॥ जरासंधः सत्यसंधी-नवनाजूहवन्नृपान ॥१॥ महौजसस्तमन्त्रीयुः । सहदेवादयः सुताः ।। चेदिराजः शिशुपालः। स्वर्णनानश्च रुक्मिरा
॥६५६!!
For Private And Personal use only