________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रंजय वानां वले नृपाः ॥ ५१ ॥ पुत्रः पार्थस्यानिमन्यु-मस्य च घटोत्कचः ॥ परेषामपि त-
Ya त्रैयुः । पुत्राः कात्रव्रतोज्ज्वलाः ॥ ५५ ॥ इंश्चंज्ञे मणिचूड-वंशपीको वियजतिः ॥ चित्रां॥६ ॥
गदश्च पार्थस्य । स्नेहादेयुः खगामिनः ॥ ५३॥ पार्थः कर्ण सोऽपि पार्थ-मन्योऽन्यवधकांक्षया ।। वव्राते नूपपर्षत्सु । समत्सरतया पणं ॥ ५४॥ इतः कर्णादिन्तिःप्रेर्य-माणो दुर्योधनो नृपः ॥ दूतेनाजूदवपान । स्वगृहान रणकांदया ॥ ५५ ॥ नूरिश्रवा जगदत्तः । शल्यः शकुनिरंगराट् ॥जीष्मः कृपागुरुः सोम-दत्तवाब्दीकशुक्तयः॥ ५६ ॥ सौबलः कृतवर्माय। वृषसेनो हलायुधः ॥ मलूकप्रमुखा नूपा । धाराष्ट्रदलेऽमिलन ॥५७॥ विज्ञाय विदुरो गोव-कदर्शनमुपागतं ॥ वैराग्यातमादाय । ययौ वननिकेतनं ॥ ५॥ कर्णः कुंत्या स्वपुत्रत्वं । झापितोऽपि जगाविति ।। पूर्व मया निजप्राणा । दत्ता दुर्योधनाय यत् ॥ ५ ॥ परिहृत्य ततस्तं चे-दन्यं मातजाम्यहं । लजसे तत्त्वमेवाद्या-वकीर्णत्वे स्थिते मयि ॥६॥ ति कर्णगिरा कुंती । कुतैरिव निपीमिता || अर्वाक पांडुसुतेभ्योऽस्मिन् । जयमीहत व. सला ॥ १ ॥
६
॥
ORE
For Private And Personal use only