________________
Acharya Shri Kallassagar
Gyanmandir
San Mahavir Jain Aradhana kendre
माहाण
|| अवंदमानस्त्वपरान् । परापरपद स्थितिः॥ ५ ॥ Ya अब विश्वंतरानारं । सोढुर्जरतजन्मनः ॥ राज्याभिषेकमकरो-दादित्ययशसो हरिः ॥ ॥३५॥ ॥ २६ ॥ प्रारभ्य केवलोत्पत्तेः । शवनस्वामिवत्ततः ॥ ग्रामाकरपुरारण्य-गिरिशेणमुखादि
षु ॥ २७ ॥ धर्मदेशनया नव्यान् । देहनाजः प्रबोधयन || पूर्वलकं विजदार । नरतः सपरिदः ॥ २० ॥ ॥ अष्टापदगिरी गत्वा । ततश्च नरतो मुनिः ॥ चक्रे चतुर्विधाहार
प्रत्याख्यानं यथाविधि ॥ २ ॥ मासांते श्रवणे शके । सिहानंतचतुष्टयः ॥ सोऽपि मोकमVA गावांतः । क्रमादन्येऽपि साधवः ॥ ३० ॥ स्वामिवत्स्वामिपुत्रस्य । ततस्तस्य सुरेश्वराः ॥
निर्वाणमहिमा चक्रु-स्तत्र चैत्यानि चौच्चकैः ॥ ३१ ॥ नरतः पूर्वलक्षाणां । कौमार्ये सप्तस
तति । सहस्रं शरदामेकं । मंगलीकत्वमाश्रयन् ॥ ३२ ॥ एकवर्षसहस्रोन-पूर्वलक्षाणि षट् । म तथा ॥ स चक्रवर्तित्वमपात् । पूर्वलकं च केवलं ॥ ३३ ॥ एवं च पूर्वलकान स । चतुरोऽ-
शीतिमप्यलं । सर्वमायुः प्रपूर्याथ । निर्वाणपदवीमगात् ॥ ३० ॥ अष्टापदेऽष्टकर्माणि । नित्वाष्टशुन्नसिइिमान् ॥ प्रयाति परमं स्थानं । जनः सजावनावितः ॥ ३५ ॥ अष्टधा पूजितो
॥
णा
For Private And Personal use only