________________
SA
Acharya Sha Natassagar
Gyanmande
शवजय
माहा०
॥३६॥
ह्यष्ट-प्रातिहार्यसमन्वितः ॥ अष्टापदे जिनो दत्ते-टापदोत्करमुच्चकैः ॥ १६ ॥ प्रहष्टवदनः शिष्ट-मानसः स्पष्टवासनः ॥ तपःप्रकृष्टः संसार-कष्टादव स मुच्यते ॥ ३७॥ यात्रामष्टापदे शैले । यः कुर्याच्छुन्नवासनः ॥ नवैस्विनिरवाप्नोति । स ततः सिध्मिंदिरं ॥ ३० ॥ अ. ष्टापदो महातीर्थे । नित्याईनवनोपमं ॥ पुनाति भुवनान्युच्चैः। पुण्यराशिरिवोज्ज्वलः ॥३ए।
अथ सूर्ययशाः शोक-संकुलः शैलमेत्य तं ॥ चकार निर्विकारांतः । प्रासादश्रेणिमुच्चकैः ॥ ४० ॥ मात्संबोधितो मंत्रि-मुख्यैः प्त विनयोक्तितिः॥ राज्यव्यापारमाधत्त । भुजान्यां मुक्ततातशुक् ॥ ४१ ॥ ततः श्रीमान सूर्ययशाः । प्रतापाक्रांतशात्रवः ॥ चंशेज्ज्वलेन यशसा । व्यधात्कुवलयोदयं ॥ ४२ ॥ स त्रिखंझमहीना । षट्खंमाधिपनंदनः ॥ अखंगशासनो दुष्टान् । खमयामास नीतिवत् ॥ ५३॥ यया क्ष्योरवींहोश्च । प्रतापो व्योनि दी. प्यते ॥ एकस्यैव तथा सूर्य-यशसो जगतीतले ॥ ४ ॥ बन्नार मुकुटं शके-गोपढौकित-
भीशितुः ।। राज्यस्य समये सूर्य-यशास्तद् दिगुणोदयः ॥ ४५ ॥ किरीटस्यैव माहात्म्या| तस्यादित्ययशा नृपः ॥ स्वामिवत्सुरसेव्योऽनूत् । सदैव जितशात्रवः ॥ ६ ॥ यत्प्रतापोऽ
॥३६॥
For Private And Personal use only