________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।। ३६१ ।।
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
रिसौधेषु । तथशेोवारि शोषयन् ॥ ज्वलन विशेषतश्वित्रं । तृगोन्त्रेदमसूत्रयत् ॥ ४७ ॥ राधावे प्राप्ता । विद्यानृत्कनकांगजा || सर्वरामाशिरोरत्नं । जयश्रीस्तत्प्रियाजनि ॥ ४८ ॥ द्वात्रिंशति सहस्राणि । विद्यानृनूपजान्यपि ॥ संस्तस्य कलत्राणि । पवित्राणि पराएयश्र ॥ ४५ ॥ चतुःपय विशेषेण । सोऽष्टमीं च चतुर्दशीं । प्रत्याख्यानपौषधादि-तपसाराधयत्यलं ॥ ५० ॥ जीविताद्रवत्यर्वा - दरश्वास्त्यस्य वल्लन्नः ॥ चिंत्यते तन्नु पर्वेदं । जीवितादपिरयते ॥ ५१ ॥ बालावला खगारण्य - प्राणिनोऽपीह तद्दिने || नियमान्नान्नमभंति । श्रुताहे धर्मधारकाः || ५२ ॥ श्रथैकदा सुनासीरः । सौधर्मामास्थितः सभां ॥ दृष्ट्वा तनिश्चयं ज्ञाना-चमत्कृतिमनाटयत् || ३ || प्रयोर्वशी विश्ववशी - करणौषधमादिभं ॥ सहसा तरि:कंपं । वीक्ष्य प्रोवाच वासवं ॥ ५४ ॥ स्वामिन् कविर्न काव्यानि । वक्ति युक्तितयाधुना ॥ हृद्यानि न च पद्यानि । गुरुगृणाति सांप्रतं ॥ ५५ ॥ रंजार भरतोक्तानि । नृत्यानि न च नृत्यति || परेऽपि हूदूहाहाया । गीतवंधपरा न हि ॥ ५६ ॥ अन्यपकर्षस्य । सदृकं ना धुना क्वचित् ॥ तत्किं निमित्तमीशेना- घूनि प्रीतेन मस्तकं ॥ ५७ ॥ ततः प्रोवाच देवेश
I
४५
For Private And Personal Use Only
माहाण्
।। ३६१ ॥