________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा
शवंजय बसिर्वीरौ । धन्या अन्येऽपि बांधवाः ॥ यदसारममी त्यक्त्वा । संसारं मुक्तिमासदन ॥१५॥
JA राज्यं चलाचलं प्राज्यं । यौवनं च पतापतं ॥ लक्ष्मीश्चलाचला यत्र । नवेत्तत्र स्थिरं कथं ॥३५ ॥ १५ ॥ माता पिता कलत्राणि । बांधवाः पुत्रसंपदः ।। जंतूनां नवकूपांतः। पततां कोऽपि
न कमः ॥१६॥ तात त्राहि जगन्नाथ । यथा त्राताः परे सुताः ॥ अथोपलंजनैरास्तां । पुत्रत्वात् स्मृतोऽस्मि न ॥ १७ ॥ नाहं न मे श्रियो देहं । गेहं नांतःपुराणि च ॥ एकोऽस्मि समतानंद-सुधांजसि कृतप्लुतिः ॥ १७॥ उपाधिरहिते शांते-क्रिये निधनवर्जिते ॥ परे तत्वे चिदानंदे । तदेति स लयं ययौ ॥ १५ ॥ रौऽध्यानादसत्याच। परशेहात्कुकर्मणः ॥ यदर्जितं महत्पापं । नावना तन्वमं नयेत् ॥ २० ॥ देहमूपास्थितं ध्यान-वह्निना सुस्थिरीकृतं बबंध पारदं योगी। मनःकल्याणसिध्ये ॥ १॥ रुपक श्रेणिमारुह्यो-पशमक्रमयोगतः॥ स योगी केवलज्ञान-माससाद पराशयः॥॥ वासवादेशतो देव-व्रतमुशं समर्पितां॥ जग्राह सर्वविरति-दमकं च पपाठ सः ॥ २३ ॥ नृपा दश सहस्राणि । प्राव्रजन्नार्षनेरनु । तादृशस्वामिसेवा हि । परत्रापि सुखाकररी ॥ २५ ॥ सुरोरगनरैनक्या। ववंदे सोऽय केवली
॥३५॥
For Private And Personal use only