________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥३५॥
www.kobatirth.org
॥ ३ ॥ पश्यन् प्रत्यंगमुंगो। विमुझं स निजांगुलीं ॥ दिमदग्धडुशाखानां । मनस्येवमचिंतयत् ॥ ४ ॥ यथैषा कृत्रिमा शोभा । ममांगुल्यां हि मुइया ॥ तथा मन्ये शिरोमुख्यप्रदेशेष्वपि भूषणैः ॥ ५ ॥ मौलेमलिमपाकरोत् श्रुतियुगात्स कुंरुले कंठतो । निष्कं दारमुरुस्थलाच्च सहसैवांसछ्यादंगदे || चक्री पाणियुगाच्च वीरवलये मुझवली मंगुली - वर्गानारमिव प्रशांतहृदयो वैराग्यनामित्यथ ॥ ६ ॥ फाल्गुने मासि निःपत्र - फलपुष्पमिव डुमं ॥ व्यलंकारं वपुर्वीक्ष्य । स मनस्येवमस्मरत् || 3 || कार्यनितिरियं भूषा- वर्णविच्छित्तिचित्रिता ॥ नित्यताजल क्लिन्ना । पतत्यंतरसारतः ॥ ८ ॥ अहो शरीरिणां मोहः । शरीरस्यास्य 5स्त्यजः ॥ रुक् समीरचलत्पक्व - पत्रस्येव पतिष्यतः ॥ ए ॥ त्वगियं देहिनां सारं । शरीरे साप्याशं ॥ लिप्तापि चंदनरसैः । पिवलत्वं न मुंचति ॥ १० ॥ यत्कृते कुरुते लोकः । पापं कर्मणेरितः । तद्देहं नलिनीपत्र - स्थितबिंडुचलाचलं ॥ ११ ॥ संसारखाले दुर्गधे । शृंगाररस पिछले ॥ जानतोऽपि निमति । गर्भाशूकरवनाः ॥ १२ ॥ षष्टिवर्षसहस्राणि । ग्रामं ग्रामं धरातले || कलेवरस्यास्य कृते । धिकूधिक कृतं मयाऽकृतं ॥ १३ ॥ धन्यो बाहु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
महा०
॥३५७॥