________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय |
॥ ३५६ ॥
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
तरंगितः ॥ ५२ ॥ रामास्यानशालासु । कणं बालासु सालसः ॥ विलासलालसः किंचितू । प्रीतिमाप शनैर्नृपः || ३ || वन्यवारणवत्स्वैरं । स्ववनेऽथ वेशावृतः ॥ स वनेन सुखं प्राप । स बने सरसि स्थितः || ४ || सहेला निर्मलाजि - महे लालितमानसः ॥ स कदाचित् श्रियो गेहे । स्वदेहे भूषणान्यधात् ॥ एए ॥ स हंसवत् ससासु । इंसयानाबलायुतः ॥ तरंगिणीषु रंगेला । तरन्नगेन विद्युते || ६ || कदाचिच्चित्तजन्मानः । सुरजौ स सुनूरुहे || सर्वांगपुष्पाञ्जरणः । शुशुभे शुभकानने || एउ || कदाचिद्दाजि केलीषु । वाडाजि - | केलीषु विश्वराट् ॥ कदैहि रथयानायै - रथयानादिगैर्जनैः ॥ ए८ ॥ संगीतके क्वचिङ्गीतः । क्वचित्काव्ये सुवर्णितः ॥ आकर्षितः क्वचिन्नाट्ये - ऽशुनत्सर्वरसाश्रयः ॥ एए ॥ सकलं कदाकांत-कांतवक्त्रांत जातया ॥ कांत्योदजीवयत्कामं । कामं कांताकृतालयं ॥ १०० ॥ सुखसौहित्यनृत्स्वांत । इत्येनंतरसाश्रयः ॥ रसतिराः प्रजाः पुण्यैः । सोऽस्तकासमपालयत् ॥ १ ॥ अथान्यदा मुदा स्नाना-वदातो जरतेश्वरः || सर्वागभूषणधरो । दर्पणागारमाविशत् ॥ २ ॥ स्वप्रमाणेऽत्र सठायो - लिखिते रत्नदर्पणे ॥ स तत्रालोकयडूपं । लीलालसतया तया
For Private And Personal Use Only
माहा०
॥ ३५६ ॥