________________
Sha
lin Arad
Acharya Sh Kalassaganan Gyanmandir
माहा
शत्रुजय यां निधिः ॥ ५६ ॥ त्वं मे गुरुदैवतं त्वं । त्वमुर्ता नवार्णवात् ॥ त्वं मे प्रसीद तद्दीदां । दे-
हि कारुण्यसागर ॥ ५७ ॥ इत्यालप्य मुनेक्यिा -देकाक्येव ततो नृपः ॥ कंतुं स्वबंधुं वेगे- | ॥३एन । तत्सैन्यांतर्मुदा ययौ ॥ १७ ॥ ज्यायांसं भ्रातरं वीक्ष्या-गळतं निर्दितीयकं ।। वालिखि
लोऽपि च रया-दतिष्टत्रिजासनात् ॥ ५॥ स लुवित्वा महीपीठे । चरणान् पूर्वजन्मनः | | अमार्जयलिधूम्रौ । दोषानिव शिरोरुहैः ॥ ६॥ त्वं पूज्यो मद्गृहान प्राप्तो । नाग्यैः पूर्वनवार्जितैः ॥ तत्प्रसीद गृहाणेदं । राज्यमित्यप्यसौ जगौ ॥ ६१ ॥ कनिष्टनक्तिसंहृष्ट ।
द्दिष्टं स्पष्टयन्मुनेः ॥ नवाच झविमो वाच-मंचितां शुचिसणैः ॥ ६ ॥ बंधो सद्बोधलानेन । नरकपनाघनं ।। जिदीपुरस्मि राज्यं स्वं । कथं तच्च तवाहिये ।। ६३ ॥ सप्तांगं राज्यमेतदि। सप्तापि नरका अहो ॥ चतुरंगं च योनि-शय्यायाश्चतुरंगकं ॥६५॥ गच्छतः स्वर्गतिं जंतो-राज्यलक्ष्मीः स्थितांतरा ॥ तामाबादयति स्वैर-वैरिणी उत्रदंनतः ॥६५॥ चामरे चामरेवांत । हत्वा तिर्यग्गतिं तया ॥ अधो नयत एवामुं। राज्यतष्णातुरं नरं ॥६॥ कर्णैर्गजा हयाः पुचैः। कृपाणाश्च स्वकंपनैः ॥ चामरैर्वारवध्वश्च । शंसत्यस्यापि चापलं ॥
॥३॥
For Private And Personal use only