________________
Shn Mahavir Jain Aradhana Kendra
शत्रुजय
॥ ३८९ ॥
www.kobatirth.org
माज्ञानवशा - हत्तेत्युपमितिर्वृथा ॥ किं पामरः काचचिंता - मणी नैकत्र संसृजेत् ॥ ४६ ॥ अस्मान कार्यप्रवणान् । तज्ञाधि ननु तापस ॥ किं कर्त्तव्यं परत्रेह । धर्मशर्मकरं हि यत् ॥ ॥ ४७ ॥ ज्ञात्वा मुनिर्धर्मरतं । दयाईहृदयं नृपं ॥ पुनर्जगाद सानंद - वचो निर्मधुसन्निनैः ॥ ॥ ४८ ॥ राजन् रणात्पापकर्म - शरणाहिरमाधुना ॥ श्रयं वंधुरयं वैरी । राज्यमेतदिति त्यज ॥ ४९ ॥ तावत्संपत्तयः सर्वा-स्तावज्ञज्यमखंमितं ॥ यावन्न मृत्युरायाति । सदा पृष्टानुगोऽस्ति यः ॥ ५० ॥ कणविध्वंसिनः प्राणा । देहं रोगगृहं चलं ॥ संध्यासदृशं राज्यं । स्वहितं तहिचिंतय ॥ ५१ ॥ देहार्थं कुरुते ह्यात्मा-त्मार्थ देहः करोति न ॥ तदसारेण देहेनात्मा विद्वान् करोत्यलं ॥ ५२ ॥ सकृन्मूत्रवसामांस - मामेदसमन्वितं ॥ श्रवन्नवश्रोत्रम - श्रं । नृतं रोगमलैरलं ॥ ५३ ॥ चलादतिचलं देह-मशुचेरशुचि स्मृतं || तत्कृते कः सुधीः पाप - माचरेद्दुर्गतिप्रदं ॥ ५४ ॥ ॥ असारेणाप्यनित्येन । देहेन यदि शाश्वतः || धर्मः प्राप्येत तदहो । किं न लब्धं मनीषिभिः ॥ एए ॥
श्रुत्वेत्यथ गिरं नूपः । परं वैराग्यमुद्दहन् ॥ मुनेः सुवगोश्वरणौ । नत्वेत्याख्यहि
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥ ३८८५॥