________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
FOR
यन् स्वकान् ॥ ३५ ॥ तथाप्ययं निजं राज्यं । भुनक्तु विरतो रणात् ॥ मदाझयाहमपि च | माहा । यास्यामि निजनितिं ॥ ३६॥
ततः स तापसस्तस्य । निशम्येति वचोत्तरं ॥ जगाद सादरमना | धर्मसर्वस्वयुग्वचः ॥३७॥ नूप श्रीलरतादीनां । यत्त्वयोक्तं निदर्शनं ॥ नाटीकते घटाकोटि-मत्र तत् श्रुणु तस्कयां ॥ ३०॥ एकेन चक्रिणो लक्ष्मी-रर्जिता मुनिदानतः॥ परेणातिबाहुबलं । मुनिविश्रामणाफलं ॥ ३५ ॥ चक्राप्रवेशाच्चक्री तु । कुशे बाहुबलिः पुनः॥ अहं तातात्परं नौमि । नेति कारणतो मिथः ॥ ३० ॥ तौ तु देवोक्तितो वीरौ । जगत्संहारकारणं ॥ रणं मुक्त्वा नियुध्येना-युध्येतां बुझितांमवौ ॥ १ ॥ यत्कृतं बाहुबलिना । जरतेन च यत्कृतं ।। तत्त्वं स्मर महीनेतः । किं तौ दूषयसेतरां ॥ ४२ ॥ स्वामिनः सूनवस्ते तु । महोजस्का महागुणाः ॥ नदारचरिताः प्रापः। कणाद झानं च निर्वति ॥ १३ ॥ पन्नस्वामिपौत्रोऽपि । विधाता य- ॥३ यदो नवान्न ॥ तदा निदर्शनं तेषां । देयाः स्वस्यान्यथा न हि ॥ ४ ॥ श्रुत्वेति तापसाक्षगी। किंचिद्रूपोऽय ललितः ॥ व्याजहार नमन् मूर्धा । नवधर्मस्य रागतः ॥ ४५ ॥ मुने
॥
For Private And Personal use only