________________
Shn Mahavir Jain Aradhana Kendra
शत्रुजय
॥३८७ ॥
www.kobatirth.org
तत्कृते ॥ २३ ॥ विरोधोऽपि जवेत्कार्ये । कस्मिन् कार्यः स वैरिणा ॥ बंधुना सह यद्वैरं । तदेका चिनिषूदनं ॥ २४ ॥ निर्गुणोऽपि दरिशेऽपि । कदर्योऽप्यतिदुःखदः ॥ बंधुरेव वरो यस्मात् । स्वजीव इव सोऽपरः || २६ || तीव्रेणाप्य तिचंमेन । बंधुना संगमो वरः ॥ यन्मित्रे प्रिय पद्म-ममृतांशौ न जातुचित् ॥ २७ ॥ ये राज्यादिकृते बंधू- निष्टुरा प्रति कोपतः ॥ ते स्वांगानि स्वयं जित्वा । भुंजते ह्यतिलोमतः ॥ २८ ॥ द्वितीयवाहुतुल्येन । जात्रा भूप कथं रणः ॥ त्वयाraat महालोन - पिशाचायत्तचेतसा ॥ २७ ॥ ताहिरम त्वं तु । संतु सौख्येन सैनिकाः ॥ जंतु दिग्गजा राजन | विश्रांतिं पन्नगैः सह ॥ ३० ॥ त्वं चाराधयसे धर्मं । श्रीयुगादिजिनं तथा ॥ तेन निर्वासिता हिंसा । कथमानीयते हि सा ॥ ३१ ॥ श्रुत्वेति तापसमुखा - दयाईहृदयो नृपः ॥ उज्जगार गिरं धर्म - निन्नस्वांतसमस्थितिं ॥ ३२ ॥ श्रीमुने रतादित्य - यशोबाहुबलिमुखाः || स्वामिपुत्रा अपि मिश्रः । कारलाइ मागमन ॥ ॥ ३३ ॥ तेऽपि तत्र निषूदंतो | गजाश्वनरसैरिज्ञान् ॥ न दूषिता मनाग्यत्तत् । को हेतुर्घटते ननु || ३४ || मनाता कोपकलुष - स्त्वसन्मार्गप्रवर्तकः ॥ स्वयं रणधुराधुर्यो । जातोऽवगण
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण्
1130911