________________
Shn Mahavir Jain Aradhana Kendra
शत्रुजय
। ३१ ।।
www.kobatirth.org
|| ६ || सदा जोतिः सदा शेदः । सदाऽकीर्त्तिः कुचेष्टितैः ॥ सदान्यसूया यस्मिन् स्यात् । विबंध राज्यमप्यदः ॥ ६८ ॥ त्वामहं कोपितं भ्रातः । प्राप्तः कमयितुं यतः ॥ दित्वेदं राज्यमादास्ये । व्रतसाम्राज्यमुच्चकैः ॥ ६९ ॥ ज्येष्टस्येति गिरं धर्म्य | श्रुत्वावोचत्ततोऽनुजः || पूज्यस्यानुचरः पूर्व - मादास्ये व्रतमन्नुतं ॥ ७० ॥
|
इत्थमंत्र्य तौ भूपौ । प्राप्तप्रीती ससैन्यकौ ॥ सुवल्गुमुनिपादांते । जग्मतुर्व्रतसस्पृहौ || १ || स्वपुत्रौ तौ निजें राज्ये । स्थापयित्वा समंत्रिणौ ॥ दशनिः कोटि निर्मयैः सममासेदतुर्वतं ॥ ७२ ॥ ते जटाधारिणः सर्वे । कंदमूलफलाशिनः || गंगामृलिप्तसर्वांगाः । सर्वत्र हितबुऽयः ॥ ७३ ॥ प्रत्यहं ध्यानसंलीना । मृगार्जकसहायिनः ॥ जयंतो जपमालानिः । श्रीयुगादिजिनं सदा ॥ ७४ ॥ मिश्रो धर्मकथां स्वैरं । कुर्वाणा दोषवर्जिताः ॥ सदाजैवगुणा वर्ष-लकाएयप्यत्यवाहयन ॥ ७५ ॥ किं । इतो विद्याधर मुनी । प्रतिशिष्य नमेर || rasaतेरतुः शुभ्रै - यतयंतौ ननशुकैः || १६ || मूर्त्ताविव धर्मशांतरसौ तौ वीक्ष्य तापसाः || आगत्य शक्तिनिर्वाढं । नेमुः सर्वे मुमुक्षवः ॥ ७७ ॥ कुतो यु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
हमादा०
॥ ३५१ ॥