________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहाण
॥२१॥
शसा । सवैतूंपैर्जनैर्मुदा ॥ पूजितो जरतश्रक्री। ववले स्वपुरं प्रति ॥ ४५ ॥ नरतोऽथ पु- नर्वाहु-बलेः पादौ प्रणम्य च ॥ पुरीमयोध्यामगमत् । सत्सवविराजितां ॥ ४६॥ तत्र श्री. रताधीशः । सुरासुरनरव्रजैः॥ संसेवितः सुखागारं । पितेवापालयत्प्रजाः ॥ ७ ॥
इतः श्रीवहलीनाथः । सर्वसावद्यवर्जकः ॥ सर्वसत्वहितः देमं। धर्मध्यानं समासदत् ॥ ७ ॥ ध्यानाधिरूढः किमु रत्नमूर्तिः । किं वा घरोत्कीर्ण उतावतीर्णः ॥ विहायसो बाहुवतिर्मुनी-रतर्कि देवैरिति निश्चलांगः ॥ ४ ॥ नाशावंशनिषक्तदृष्टिरमलज्योतिर्जिनं चिंतयन् । निष्कंपः सुरशैलवत् परिहतैस्ताराप्रचारैरनात् ॥ आजानु प्रतिलंबिवाहुयुगलः सं. रु.इसर्वास्रवः। श्रीमान् वाहुबलिः स्थितो मुनिपतिः संगुप्तचित्तानिलः ॥ ए पचौरजुष्टो । गिरीश्वद्वाहुवलिर्बलासे ॥ शीतातपोन्नोतिरलिप्तमूर्ति-ईशानुरागैरिव योगिनायः॥ ५१ ॥ परस्परं मत्सरिणोऽपि जीवाः । सहोदरानास्तमनुश्रयंति ॥ तस्योत्तमांगेऽपि च कूर्चदेशे । चक्रुर्भुजादौ च खगाः कुलायान् ॥ ५५ ॥ नहेष्टितः कर्मलतान्निरुच्चै-रावेष्टितोऽरण्यलतानिरानात् ॥ मुनीश्वरः स्वर्णमिरिघनौधै-रिवाधिकज्योतिरलब्धमध्यः ॥ ३ ॥
॥२१॥
For Private And Personal use only