________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय स्वामिपादानां । प्रतिमां नमतिस्म सः ॥ ३४ ॥ मान्यः स्पृशतु तातांही । इत्यत्राकारयन्नु-
पः॥ धर्मचक्रमिदं चक्रिन् । सप्रासाद महोन्नतं ॥ ३५ ॥ महछाप्यमहझापि । धर्मकृत्यं सु॥५णाधीनरः ॥ प्रारब्धमविलंबेन । कुर्यात्सर्व प्रयत्नतः ॥ ३६ ॥ विस्ताराय विलंबो न । कार्यो ध
मस्य कर्मणि ॥ जिनं बाहुबली रात्रि । व्यतिक्रम्य तु नानमत् ॥ ३७॥ | श्रुत्वेति चक्री तन्नत्वा । पुरे तक्षशिलानिधे ॥ तं सोमयशसं पै-रन्यषेचयउत्सवैः ॥ ३० ॥ तदादिसोमवंशोऽनू-बाखाशतसमन्वितः ॥ तत्तत्पुरुषरत्नाना-मेकमुत्पनिकारणं ॥ ॥ ३५ ॥ चतुर्विंशति सहस्रा । रूपवत्यः कुलोनवाः ॥ श्रीसोमयशसोऽभूवन । सुव्रताद्याः सुयोषितः ॥णा हासप्तति सहस्राणि । जगविख्यातविक्रमाः॥ श्रेयांसप्रमुखाः पुत्राः । पवित्रास्तस्य जझिरे ॥४१॥ धात्रिंशदग्रामलदागि। पत्तनानां शतं तथा ॥ पुराणि त्रिशती सोम-यशाः पाति नरेश्वरः ॥४॥ चतुश्चत्वारिंशतदा । रथा लदं च दंतिनां ॥ हयानां च पंचत्रिंश-लक्षाः सूर्यहयोपमाः॥४३॥ सपादकोटिसंख्याताः। पत्तयोऽपि च विश्रुताः ॥ शतानि सप्त नूपाला-स्तस्याझाधारिणोऽनवन ॥ ४० ॥ युगमं ॥ तत्र श्रीसोमय
॥३
॥
For Private And Personal use only