________________
Shn Mahavir Jain Aradhana Kendra
शंजय
॥२४॥
www.kobatirth.org
॥ २३ ॥ तत्रोद्याने सहस्रारं । विचित्रमणिकल्पितं ॥ सप्रासादं धर्मचक्रं । नत्वा सोमयज्ञा जौ ॥ २४ ॥ पुरा श्रीवृपनः स्वामी । उद्मस्थो विहरन् महीं ॥ रजन्यां समवासार्थी -दविस्तमः ॥ २५ ॥ श्रहं प्रातः सर्वनृपैः । सर्वलोकैः समन्वितः ॥ मदनिरुत्सवैस्तातं । नमस्याम्यधुना न तु ॥ २६ ॥ इति प्रतिज्ञाकलितो । यावद्वाहुवलिर्नृपः ॥ मंचानहालकानू हां - स्तथा त्रिकचतुष्पथान् ॥ २७ ॥ कर्पूरचंदनासेक - कस्तूरीमंमलांकितान् ॥ पुष्पमालावस्त्रमाला - रत्नमालाभिरावृतान् ॥ २८ ॥ विधाय सपरीवारः । सर्वलोक समृद्धिभिः ॥ अत्रागात्स पवित्रांगः ॥ प्रातस्तातनुतिस्मृतिः ॥ २७ ॥ विनिर्विशेषकं ॥ तावद्विसूर्य व्योमेव । निःपुत्रमिव सत्कुलं । निर्जीवमिव देहं च । विना तातेन काननं ॥ ३० ॥ दृष्ट्वा मनसि संक्रांत- दुःखकोलकपीतिः ॥ रुरोदोचै रोदयंश्च । नूरुहानपि पार्श्वगान् ॥ ३१ ॥
|| विलंबकारितं धिग्मां । धिग्मां धर्मविघातिनं ।। नावं दिवि निशायां यत् । तातपादपयोरुहं ॥ ३२ ॥ सत्यं त्वं वीतरागोऽसि । भगवन् भुवि नापरः । यतः पुत्रेष्वपि मनाक् । रागवान्नासि निर्ममः || १३ || इत्यारटन मंत्रिमुख्यै-वधितो बहलीपतिः । भूमिस्थ
ર
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहाण्
॥३४॥